________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उतरा.
सटोक
॥११०३॥
FEAKI
+KALAKAR
समस्तुल्यवृत्तिः स वीतराग उच्यते इति शेषः ॥ ६१ ॥
॥ मूलम् ॥-रसस्स जीहं गहणं वयंति । जीहाए रसं गहणं वयंति ॥ रागस्स हेउं समणुनमाहु । दोसस्स हेउं अमणुन्नमाहु ।। ६२ ॥ व्याख्या-रसस्य मधुरादेर्जिह्वा जिवेंद्रियं ग्रहणं ग्राहकं वदंति, तथा जिह्वाया रसनेंद्रियस्य रसं मधुरादिकं ग्रहणं ग्राह्यं वदंति. रसरसनयोर्यायग्राहकसंबंध उक्तः. तद्रसनेंद्रियं समनोज्ञं रागहेतुकमाहुः, अमनोज्ञं च द्वेषस्य हेतुकमाहुः ॥ १२ ॥
॥ मूलम् ॥-रसेसु जो गिद्धिमुवेइ तिवं । अकालियं पावइ से विणासं ॥ रागाउरे विडिसविभिन्नकाए । मच्छे जहा आमिसलोभगिद्धे ॥ ६३ ॥ व्याख्या-यो मनुष्यो रसेषु मधुरादिषु तोत्रां गृद्धिमुपैति, स रागातुरोऽकालिकं विनाशं प्राप्नोति. क इव ? मत्स्य इव, यथा मत्स्य आमिषलोभगृद्धो बिडिशविभिन्नकायो लोहकंटकविद्धशरोरोऽकालिकं विनाशं प्राप्नोति, तथा रसगृद्धो जीवोऽपि. ॥ ६३ ॥
॥ मूलम् ॥-जेआवि दोसं समुवेइ तिवं । तसिं खणे से उ उवेइ दुक्खं ॥ दुदंतदोसेण 3
%4-06-*XASAHABHASHE27%
॥११०
For Private And Personal Use Only