________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
PER
सटीक
A +RE
उत्तरा- कम्मं । जं से पुणो होइ दुहं विवागे । ५९ ॥ व्याख्या-एवमेव यथा गंधानुरक्तो नरो दुःखौघ॥११०२॥
परंपरां प्राप्नोति, तथैव गंधे दुष्टगंधे प्रद्वेषं गतो दुखौघपरंपरामुपैति. प्रदुष्टचित्तः सन् दुष्टं कर्म चिनोति, यत्कर्म तस्य पुरुषस्य विपाके विपाककाले दुःखं दुःखकारि भवति. ॥ ५९॥
॥मूलम् ॥-गंधे विरत्तो मणुओ विसोगो । एएण दुक्खोहपरंपरेण ॥ न लिप्पई भवमज्झे वसंतो । जलेण वा पुक्खरिणीपलासे ॥६०॥ व्याख्या-गंधे विरक्तो गंधाद्विरागी मनुजो विशोकः है शोकरहितः सन्नतेन दुःखौघपरंपरया न लिप्यते न स्पृश्यते. किं कुर्वन्नपि ? भवमध्ये वसन्नपि, किमिव ? जलेन पुष्करिणीपत्रं पद्मिनीपत्रमिव. ॥ ६०॥ अथ रसनेंद्रियमाश्रित्य दृषणमाह
॥ मूलम् ॥-जीहाए रसं गहणं वयंति । तं रागहेउं समणुन्नमाहु ॥ दोसस्स हेउं अमणुन्नहै माहु । समो य जो तेसु स वीयरागो ॥३१॥ व्याख्या-रस्यते आस्वाद्यते इति रसो मधुरादिः, तं | रसं तीर्थंकरा जिह्वाया रस मधुरादिकं विषयं ग्रहणं वदंति. तं रसं मनोज्ञं मनोहरगुणसहितं रागहेतुमाहुः. तमेव रसं कटुकादिकममनोज्ञममनोहरं द्वेषहेतुमाहुः. यश्च तेषु मनोज्ञामनोज्ञेषु रसेषु
+A-PES
द॥११०२॥
For Private And Personal Use Only