________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
११०१॥
SES-4504ॐॐॐॐॐ
| समाययंतो । गंधे अतत्तो दुहिओ अणिस्सो ॥ ५७ ॥ व्याख्या-मृषाभाषी पुरुषो मृषावाक्यस्य | पश्चाच्च पुनः पुरस्तात्पूर्व, च पुनः प्रयोगकाले दुरंतो दुःखी भवति. मृषाभाषणस्य पश्चादेवं जानाति, मया किमर्थं मृषावाक्यमुक्तं ? मृषाभाषणस्य पूर्वमेवं जानात्यसौ मम मृषावाक्यं ज्ञास्यति मृषाभाषणकाले चैवं जानाति, अस्याग्रेऽहं मृषा वदामि, परमसौ जानातीति चिंताकुलत्वेन सर्वदा दुरंतो। दुःखी अत्यंतदुःखो स्यात्. एवमदत्तानि समाचरन् गंधेतृप्तो जीवो दुःखितो भवति. कीदृशः सः ? अनिश्रो निश्ररहितः. ।। ५७ ॥
॥ मूलम् ॥-गंधाणुरत्तस्स नरस्स एवं । कत्तो सुहं हज कयावि किंचि ॥ तत्थोवभोगेवि किलेसदुक्खं । निवत्तई जस्स कएण दुक्खं ॥ ५८ ॥ व्याख्या-एवममुना प्रकारेण गंधानुरक्तस्य नरस्य कदापि किंचित्कुतः सुखं भवेत् ? तत्रापि गंधोपभोगेऽपि क्लेश एव दुःखं निवर्तयति, क्लेशदःखमुत्पादयति. यस्य कृते गंधस्योपभोगार्थं दुःखमात्मनः कष्टं भवति. ॥ ५८ ॥
॥ मूलम् ॥–एमेव गंधमि गओ पओसं । उवेइ दुक्खोहपरंपराओ॥ पदुठ्ठचित्तो य चिणाइ |
Ka-CARSACARROCHACRICKS
॥११०१॥
For Private And Personal Use Only