________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६०० ॥
www.kobatirth.org.
aati | कम्मबंधो उ केवलो ॥ तो पंडिया न सोयंति । जाणंता भवरूवयं ॥ १ ॥ एवमादिवचनविन्यासैर्विप्रेण स्वस्थीकृतो राजा, भणिताश्च तेनैव सामंतमंत्रिणः, वदंतु यथावृत्तं पष्टिसहस्त्रपुत्रमरणव्यतिकरं. तैरुक्तः सकलोऽपि तद्व्यतिकरः, प्रधानपुरुषैः सर्वैरपि राजा धीरतां नीतः, उचितकृत्यं कृतवान्. अत्रांतरेऽष्टापदासन्नवासिनो जनाः प्रणतशिरस्काश्चक्रिणो एवं कथयंति, यथा देव ! यो मदीयसुतैरष्टापदरक्षणार्थं गंगाप्रवाह आनीतः, स आसन्नग्रामनगराण्युपद्रवति, तं भवान्निवारयतु देवः अन्यस्य कस्यापि तन्निवारणशक्तिर्नास्तीति चक्रिणा स्वपौत्रो भगीरथिर्भणितः, वत्स! नागराजमनुज्ञाप्य दंडरत्नेन गंगाप्रवाहं नय समुद्रं ? ततो भगीरथिरष्टापदसमीपं गतः, अष्टमभतेन नागराज आराधितः समागतो भर्णात, किं ते संपादयामि ? प्रणामपूर्वं भगीरथिना भणितं तव प्रसादेनामुं गंगाप्रवाहमुदधिं नयामि, अष्टापदासन्नलोकानां महानुपद्रवोऽस्तीति. नागराजेन भणितं, विगतभयस्त्वं कुरु स्वसमीहितं ? निवारयिष्याम्यहं भरतनिवासिनो नागान् इति भणित्वा नागराजः स्वस्थानं गतः, भगीरथिनापि कृता नायानां बलिकुसुमादिभिः पूजा, ततः प्रभृति लोको नागबलिं
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥ ६०० ॥