________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥२६७॥
100000000000000000000
वादीत्, हे राजन् ! तव मुकुटमिमं चंडप्रद्योतभूपतिर्मानयति, यदि तव जीवितेन कार्यं तदा तस्यायं प्रेष्यः, एवं दूतवचः श्रुत्वा द्विमुखनरेंद्रः प्रोवाच, रे दूत ! तव स्वामिनो मम मुकुटग्रहणाभिलाषः स्ववस्तुहारणायैव जातोऽस्ति, त्वं तत्र गत्वा स्वस्वामिनं बयाः, शिवादेवी राज्ञी १ अनलगिरिनामा हस्ती २, अग्निभीरुनामा रथः ३, लोहजंघनामा दूतश्चेति ४, वस्तुचतुष्टयं ममार्पयेति प्रोच्य स दूतो गले धृत्वा बहिनिष्कासित उज्जयिन्यां गत्वा चंडप्रद्योताय तद्वचो निवेदयामास. अथ कृद्धो चंडप्रयोतनृपतिर्गणनायकतुरंगमगजेंद्ररथपदातिदलपरिवेष्टितः स्थाने स्थाने प्राभूतपूर्वकमभ्यागतानेकराजसैन्यवर्धमानबलः पंचालदेशसीमां प्राप. द्विगुणोत्साहो द्विमुखनृपस्तैः सप्तसुतैः सैनिकलक्षैश्च परिवेष्टितश्चंडप्रद्योतबलं तेन भग्नं, नष्टं च चंडप्रद्योतं रथान्निपात्य वध्ध्वा च स्वपुरं निन्ये, द्विमुखस्तं स्वावासे भव्यरीत्या रक्षितवान्. अन्यदा चंडप्रद्योतेन प्रकामसुरूपां सलावण्यां कन्यामेकां वीक्ष्य यामिकानासेवमुक्तं, अस्य द्विमुखराजस्य कत्यपत्यानि संति ? इयमंगजा कस्यास्ति? यामिका ऊचुरस्य | राज्ञो वनमालापत्नी सप्तसुतान् सुषुवे, अन्यदा तया चिंतितं मया सप्त पुत्रा जनिता लालिताच,
0000000000000000000000
॥२६७॥
For Private And Personal Use Only