SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५५७ ॥ www.kobatirth.org सितं, पुनः स्त्रीभिः सह भुक्तासनानि, पुनस्तथा प्रणीतरसभक्तपानसेवनं, पुनरतिमात्रपानभोजनं. पुनर्गात्रभूषणार्थं शोभाकरणं, पुनर्दुर्जयाः कामभोगाः, अधीरपुरुषैस्त्यक्तुमशक्याः. एतत्सर्व ब्रह्मचर्यधारिणा परिहरणीयं ॥ ११ ॥ १२ ॥ १३ ॥ ॥ मूलम् ॥ - दुजये कामभोगे य। निच्चसो परिवज्जए ॥ संकाठाणाणि सव्वाणि । वज्जिज्जा पणिहाणत्रं ॥ १४ ॥ व्याख्या - प्रणिधानवानेकाग्रचित्तः सर्वाणि दशापि शंकास्थानानि यानि पूर्वोक्तानि तानि वर्जयेत् पुनर्दुर्जयान् कामभोगान् परिवर्जयेत्. पुनः कामभोगग्रहणमत्यंतनिवारणोपदेशार्थं. ॥ मूलम् ॥ धम्मारामे चरे भिक्खू । धिइमं धम्मसारही ॥ धम्मारामे रए दंते । बंभचेरसमाहिए ॥ १५ ॥ व्याख्या — ब्रह्मचर्य समाधिमान् भिक्षुः साधुर्धर्मारामे चरेत्. धर्म आराम इव दुःखसंतापतप्तानां सौख्यहेतुत्वात्, धर्मारामस्तस्मिन् धर्मारामे तिष्टेत्, शीलं धर्मः स एवारामस्तत्र विचरेदित्यर्थः कीदृशो भिक्षुः ? धृतिमान् धैर्ययुक्तः पुनः कीदृशः ? धर्मसारथिर्धर्ममार्गप्रवर्तयिता. पुनः कीदृशः ? धर्मारामरतः, धर्मे आ समंताद्रमंते इति धर्मारामाः साधवस्तेषु रतः, साधुभिः सह For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं" ॥ ५५७ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy