________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
%
उत्तरा६०
प्य गिरिवरः कुमारस्योपरि क्षिप्तः, तेन दृढपीडितांगोऽसौ निश्चतनो जातः. अथ कियत्कालानंतरं
सटीक लब्धसंज्ञः कुमारस्तेन समं बाहुयुद्धं चकार. कुमारेण करमुद्गराहतो यक्षः प्रचण्डवाताहतचुत इव तथा भूमौ निपतितो यथा मृत इव दृश्यते, परं देवत्वात्स न मृतः, आराटिं कुर्वाणः स यक्षस्तथा नष्टो यथा पुनर्न दृष्टः. कौतुकान्नभस्यागतविद्याधरैः पुष्पवृष्टिर्मुक्ता, उक्तं च जितो यक्षः कुमारेणेति. ततो मानससरसि यथेष्टं स्नात्वोत्तीर्णः कुमारो यावत्स्तोकं भूमिभागं गतस्तावत्तत्र वनमध्यगता अष्टौ विद्याधरपुत्रीदृष्टवान्. ताभिरप्यसो स्निग्धदृष्ट्या विलोकितः, कुमारेण चिंतितमेताः कुतः समा. | याताः संति? पृच्छाम्यासां स्वरूपमिति पृष्टं कुमारेण तासां समीपे गत्वा मधुरवाण्या, कुतो भवंत्य आगताः? किमर्थमेतच्छन्यमरण्यमलंकृतं? ताभिर्भणितं महाभाग! इतो नातिदूरे प्रियसंग| माभिधानास्माकं पुर्यस्ति, त्वमपि तत्रैवागच्छेति भणितः किंकरीदर्शितमार्गस्तासां नगरी प्राप्तः, कंचुकिपुरुषै राजभुवनं नीतः, दृष्टश्च तन्नगरस्वामिना भानुवेगराज्ञा, अभ्युत्थानादिना सत्कृतश्च.|६०८॥ उक्तं राज्ञा महाभाग! त्वमेतासां ममाष्टकन्यानां वरो भव? पूर्व पत्रायातेनार्चिालिनाम्ना मुनि
ACANCCC
For Private And Personal Use Only