________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagersuri Gyarmandie
उत्तरा
CRECIPE
जयइ वेयवी ॥ ४॥ व्याख्या-अथानंतर तस्मिन्नेव काले यस्मिन् काले साधुर्वने समागतस्तस्मिन्नेव सटीक काले तस्यां वाराणस्यां पुर्यां विजयघोष इति नामा ब्राह्मणो यज्ञं यजति, यज्ञं करोति. कीदृशो विजयघोषः? वेदविद्वेदज्ञः ॥ ४ ॥
मूलम् ॥-अह से तत्थ अणगारे । मासखमणपारणे ॥ विजयघोसस्स जन्नंमि । भिक्खस्सट्टा उवहिए ॥ ५॥ व्याख्या-अथानंतरं तस्य विजयघोषस्य यज्ञे स पूर्वोक्तो जयघोषोऽनगारो मासक्षमणस्य पारणे भिक्षाया अर्थ भिक्षायै उपस्थितः ॥५॥
॥ मूलम् ॥–समुवट्टियं तहिं संतं । जायगो पडिसेहई ॥ न हु दाहामि ते भिक्खं । भिक्खू जायाहि अण्णओ॥६॥ व्याख्या-तदा याजको यजमानो विजयघोषो ब्राह्मणस्तत्र भिक्षार्थ समपस्थितं संतं तं साधु प्रतिषेधयति निवारयति. कथं निवारयतीत्याह-हे भिक्षो! त्वमन्यतोऽन्यत्र याहि ? ते तुभ्यं भिक्षां न ददामि. ॥६॥
an८८५॥ ॥ मूलम् ॥ जे य वेयविओ विप्पा । जपणहा य जिइंदिया ॥जोइसंगंविऊ जे य । जे य
CALAGHICIAL
-5
For Private And Personal Use Only