________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
प. अर्थात गाही
काकी
434CRICALCREA3%ARCH
शीलो यायाजी. यमा अहिंसासत्याऽस्तेयब्रह्मनिलोभाः पंच, ते एव यज्ञो यमयज्ञस्तस्मिन् यमयज्ञेऽतिशयेन यज्ञकरणशीलः, अर्थात् पंचमहाव्रतरूपे यज्ञे याज्ञिको जातो यतिर्जात इत्यर्थः ॥१॥
॥ मूलम् ॥-इंदियग्गामनिग्गाही। मग्गगामी महामुणी ॥ गामाणुगामं रीयंतो । पत्तो वाणारसी पुरीं ॥ २॥ व्याख्या–स महामुनिरेकाकी साधुामानुग्राम · रीयंतो' इति विचरन् वाणारसी पुरीं प्राप्तः. कीदृशः स महामुनिः? इंद्रियग्रामनिग्राही, इंद्रियाणां ग्राम समूहमिद्रियपंचक निगृह्णाति मनोजयेन वशीकरोतीतींद्रियग्रामनिग्राही. पुनः कीदृशः सः? मार्गगामी मार्ग मोक्षं गच्छति स्वयमन्यांश्च गमयतीति मार्गगामी. ॥२॥
॥मूलम् ॥-वाणारसीए बहिया। उज्जाणंमि मणोरमे ॥ फासुए सिज्जसंथारे । तत्थ वासमुवागए ॥३॥ व्याख्या-स साधुणारस्यां बाह्ये मनोरमे मनोहरे उद्याने प्रासुके जीवरहिते शय्यासंस्तारके दर्भतृणादिरचिते शयनोपवेशनस्थिती, तत्र ‘वासं' इति वसतिं कर्तुमुपागतः. ॥३॥
॥ मूलम् ॥-अह तेणेव कालेणं । पुरीए तत्थ माहणे ॥ विजयघोसित्ति नामेणं । जपणं
BAN-BF%ES Home
८८४ ॥
For Private And Personal Use Only