________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
A
सटोक
॥८८६॥
%
*HARMACOLARSAASA5%
धम्माण पारगा ॥७॥ जे समत्था समुद्धत्तुं । परं अप्पाणमेव य ॥ तेसिं अन्नमिणं देयं । भो भिक्खू सब कामियं ॥ ८॥ युग्मं ॥ विजयघोषो वदति, हे भिक्षो! अस्मिन् यज्ञे इदं प्रत्यक्षं दृश्यमानमन्नं सर्वकामिकं षड्रससिद्धं तेषां पात्राणां देयं वर्तते, तेभ्यो देयमस्ति, न तु तुभ्यं देयं वतते. तेषां केषां? ये आत्मानं स्वकीयमात्मानं, च पुनः परं परस्यात्मानं समुद्धर्तुं समर्थाः, ये संसारसमुद्रादात्मानं तारयितुं समर्थाः, परमपि तारयितुं समर्थास्तेषां प्रदेयमस्तीति भावः.॥७॥ पुनः केषां प्रदेयमन्नं वर्तते? ये विप्रा वेदविदो वेदज्ञास्तेषां, पुनये यज्ञार्थाः, यज्ञ एवार्थः प्रयोजनं येषां ते यज्ञार्थास्तेषां. पुनयें जितेंद्रिया इंद्रियाणां जेतारस्तेषां, पुनर्ये ज्योतिषामंगविदः, ज्योतिःशास्त्रस्यांगवेत्तारः, यद्यपि ज्योतिःशास्त्रं वेदस्यांगमेवास्ति, वेदविद इत्युक्ते आगतं, तथाप्यत्र ज्योतिःशास्त्रस्य पृथगुपादानं प्राधान्यख्यापनार्थ. तस्मादेतद्गुणविशिष्टा ये ब्राह्मणास्तेषां देयमस्ति, पुनर्ये धर्मशास्त्राणां पारगास्तेषां देयमत्रान्नं वर्तते इत्यर्थः ॥ ७॥८॥
॥ मूलम् ॥-सो तत्थ एवं पडिसिद्धो । जायगेण महामुणा॥ नवि रुटो नवि तुट्टी । उत्त
ASANA
८८६॥
For Private And Personal Use Only