________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
R
उत्तरा
क5%E
सटो
॥८८७॥
ACAECAEXERCHESH
| महगवेसओ ॥ ९॥ व्याख्या-स महामुनिर्जयघोषस्तत्र यज्ञे एवममुना प्रकारेण विजयघोषेण याजकेन यज्ञकारकेण प्रतिषिद्धः सन् निवारितः सन् नापि रुष्टो नापि तुष्टः समभावयुक्तोऽभूत. कीदृशः स महामुनिः? उत्तमार्थगवेषको मोक्षाभिलाषी. ॥९॥
॥मूलम् ॥ नन्नठं पाणहेउं वा । नवि निवाहणाय वा ॥ तेसिं विमोक्खणठाए । इमं वय-|| णमववी ॥ १० ॥ व्याख्या-स महामुनिस्तेषां यिजयघोषादिब्राह्मणानां विमोक्षणार्थ कर्मबंधनान्मुक्तिकरणार्थमिदं वचनमब्रवीत्, परमन्नपानलाभार्थ नाब्रवीत्. एवं ज्ञात्वा नाब्रवीधेनाहमेभ्य उपदेशं | ददामि, एते च प्रसन्नीभूय मह्यं सम्यगन्नपानं ददतीति बुझ्ध्या नाब्रवीत्, किंतु तेषां संसारनिस्तारार्थमवदत्. वाऽथवा निर्वाहणायापि न, वस्त्रपात्रादिकानां निर्वाह एभ्यो मम भविष्यतीति नाब्रवीदिति भावः ॥१०॥ मूलम् ॥-ण विजाणसि वेयमुहं । णवि जन्नाण जं मुहं ॥ नक्खत्ताण मुहं जं च । जं च
H॥८८७॥ धम्माण वा मुहं ॥ ११ ॥ व्याख्या-किमब्रवीदित्याह-भो ब्राह्मण विजयघोष! त्वं वेदमुखं न विजा
-MADURGADACk
For Private And Personal Use Only