SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R उत्तरा क5%E सटो ॥८८७॥ ACAECAEXERCHESH | महगवेसओ ॥ ९॥ व्याख्या-स महामुनिर्जयघोषस्तत्र यज्ञे एवममुना प्रकारेण विजयघोषेण याजकेन यज्ञकारकेण प्रतिषिद्धः सन् निवारितः सन् नापि रुष्टो नापि तुष्टः समभावयुक्तोऽभूत. कीदृशः स महामुनिः? उत्तमार्थगवेषको मोक्षाभिलाषी. ॥९॥ ॥मूलम् ॥ नन्नठं पाणहेउं वा । नवि निवाहणाय वा ॥ तेसिं विमोक्खणठाए । इमं वय-|| णमववी ॥ १० ॥ व्याख्या-स महामुनिस्तेषां यिजयघोषादिब्राह्मणानां विमोक्षणार्थ कर्मबंधनान्मुक्तिकरणार्थमिदं वचनमब्रवीत्, परमन्नपानलाभार्थ नाब्रवीत्. एवं ज्ञात्वा नाब्रवीधेनाहमेभ्य उपदेशं | ददामि, एते च प्रसन्नीभूय मह्यं सम्यगन्नपानं ददतीति बुझ्ध्या नाब्रवीत्, किंतु तेषां संसारनिस्तारार्थमवदत्. वाऽथवा निर्वाहणायापि न, वस्त्रपात्रादिकानां निर्वाह एभ्यो मम भविष्यतीति नाब्रवीदिति भावः ॥१०॥ मूलम् ॥-ण विजाणसि वेयमुहं । णवि जन्नाण जं मुहं ॥ नक्खत्ताण मुहं जं च । जं च H॥८८७॥ धम्माण वा मुहं ॥ ११ ॥ व्याख्या-किमब्रवीदित्याह-भो ब्राह्मण विजयघोष! त्वं वेदमुखं न विजा -MADURGADACk For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy