________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
उचामाता
Allसटीक
000000000000000000000
॥मूलम्॥-चरंतं विरयं हंति । सीय कुसइ एगया॥ नाइवेलं १ मुणी गच्छे। सुच्चाणं जिणसा- IRI सणं ॥६॥न मे निवारणं अस्थि । छवित्ताणं न वियसे ॥ अहं तु अग्गिं सेवामि । इइ भिक्ख न . सेवए ॥७॥ व्याख्या-एकदा महाशीतकालादौ प्रतिमावहनादौ कायोत्सर्ग स्थितं तपस्विनं शीतं स्पृशेच्छरीरे लगत्तदा स मुनिस्तपस्व्यतिवेलं स्वाभ्यायकरणप्रस्तावमतिक्रम्य शीतभीतः सन् स्थानांतरं न गच्छेत, किं कृत्वा ? जिनशासनं श्रुत्वा, जिनशासने हि जीवोऽन्यो देहश्चान्यः, कीदृशं मुनिं? ग्रामानुग्रामं विहरंतं चरंतं, अथवा मुक्तिनगरानुकूले साधुमार्गे विचरंतं; पुनः कीदृशं? लूहं रुक्षं स्निग्ध- | भोजनतैलाभ्यंगादित्यागेन रुक्षांगं, पुनः कीदृशं? विरतमग्निप्रज्ज्वालनाद्विरतं, तदा पुनः शीतपीडितो भिक्षुरिति न चिंतयेदिति न विचारयेत्, इतीति किं? मे मम 'छवित्ताणं' देहचर्माच्छादनं शीतनिवारणं किमपि न विद्यते नास्ति, तेनाहमग्निं सेवामीति चिंतितमपि न कुर्यात्, तदाग्निसेवनं दूरमेव त्यक्तं. अत्र भद्रबाहुशिष्याणां कथा
|॥४८॥ राजगृहे चत्वारो वयस्या वणिजः श्रीभद्रबाहगुवतिके प्रव्रज्य श्रुतं चाधीत्यैकाकिप्रतिमया विहरं
000000000000000000000€
For Private And Personal Use Only