SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥४९॥ 3000 3090 www.kobatirth.org तस्तत्रावेयुः, तदा हेमंत आसीत्, ते च भिक्षाभोजनमादाय तृतीयपौरुष्यां न्यवर्तत, रात्रौ पृथक् पृथगवसन् तेषामेकस्य चरमपोरुषी वैभाराद्रिगुहाद्वारेऽवगाढा, तत्रैव सोऽस्थात्, द्वितीयः पुरोधाने तृतीयस्तुद्यानसमीपे चतुर्थस्तु पुराभ्यर्णे. तत्र यो वैभाराद्रिगुहासन्नः स महाशीतव्यथितो रजन्याद्ययामे मृतः, उद्यानस्थो द्वितीययामे मृतः, उद्यानासन्नस्तृतीये यामे मृतः पुरासन्नस्तु पुरोष्मणाल्पशीतत्वेन चतुर्थे प्रहरे मृतः सर्वेऽप्येते साधवो दिवं जग्मुः, एवं शीतपरीषहः सोढव्यः ॥ ७ ॥ शीतकालानंतरं ग्रीष्मकालस्यागमनं स्यात्, तत्परीषहोऽपि सोढव्यः. ॥ मूलम् ॥ - उसिणप्परियावेणं । परिदाहेण तजिए | थिंसु वा परितावेणं । सायं नो परिदेवए ॥ ८ ॥ उण्हाहि तत्तमेहावी । सिणाणं नो विपच्छए । गायं नो परिसिंचिजा । न वीइजा य अप्पयं ॥ ९ ॥ व्याख्या - मेधावी स्थिरबुद्धिमान् साधुग्रष्मे उष्णकाले वा शब्दाच्छरदि ऋतावपि सातं सुखहेतुं न परिदेवेत, कंदा मम शरीरे शीतलत्वं स्यादिति न प्रलापं कुर्वीत कीदृशः साधुः ? उष्णपरितापेन यः परिदाघस्तेन तर्जितः, ग्रीष्मकाले सूर्यस्यातपेन भूमिशिलादयः परितप्ताः संति, For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीकं ॥४९॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy