________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥४९॥
3000
3090
www.kobatirth.org
तस्तत्रावेयुः, तदा हेमंत आसीत्, ते च भिक्षाभोजनमादाय तृतीयपौरुष्यां न्यवर्तत, रात्रौ पृथक् पृथगवसन् तेषामेकस्य चरमपोरुषी वैभाराद्रिगुहाद्वारेऽवगाढा, तत्रैव सोऽस्थात्, द्वितीयः पुरोधाने तृतीयस्तुद्यानसमीपे चतुर्थस्तु पुराभ्यर्णे. तत्र यो वैभाराद्रिगुहासन्नः स महाशीतव्यथितो रजन्याद्ययामे मृतः, उद्यानस्थो द्वितीययामे मृतः, उद्यानासन्नस्तृतीये यामे मृतः पुरासन्नस्तु पुरोष्मणाल्पशीतत्वेन चतुर्थे प्रहरे मृतः सर्वेऽप्येते साधवो दिवं जग्मुः, एवं शीतपरीषहः सोढव्यः ॥ ७ ॥ शीतकालानंतरं ग्रीष्मकालस्यागमनं स्यात्, तत्परीषहोऽपि सोढव्यः.
॥ मूलम् ॥ - उसिणप्परियावेणं । परिदाहेण तजिए | थिंसु वा परितावेणं । सायं नो परिदेवए ॥ ८ ॥ उण्हाहि तत्तमेहावी । सिणाणं नो विपच्छए । गायं नो परिसिंचिजा । न वीइजा य अप्पयं ॥ ९ ॥ व्याख्या - मेधावी स्थिरबुद्धिमान् साधुग्रष्मे उष्णकाले वा शब्दाच्छरदि ऋतावपि सातं सुखहेतुं न परिदेवेत, कंदा मम शरीरे शीतलत्वं स्यादिति न प्रलापं कुर्वीत कीदृशः साधुः ? उष्णपरितापेन यः परिदाघस्तेन तर्जितः, ग्रीष्मकाले सूर्यस्यातपेन भूमिशिलादयः परितप्ताः संति,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटीकं
॥४९॥