________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटीक
00000000
उत्तरा- तत्र साधुरातापनां कुर्वस्तप्तभूमेः शिलातो लोहकारशालासमीपत्वाद्वा परिदाघेन बहिःप्रस्वेदमलाभ्यां
वहिना वा, अंतश्च तृष्णारूपेण तर्जितोऽतिपीडितः, पुनरप्युक्तमर्थमेव दृढयति-मेधावी साधुरुष्णा॥५०॥
भितप्तः स्नानं नैव प्रार्थयेत् नाभिलेखेत्, पुनर्गात्रं शरीरं नो परिसिंचेत्, नच प्रस्वेदादिसद्भावे आत्मानं खदेहं वीजयेत् ; वीजनेन शरीरस्य न वा न प्रक्षेपं कुर्यादित्यर्थः. अत्रारहन्नककथा यथा
तगरानगर्यामहन्मित्राचार्यपावे दत्तनामा वणिग्भद्राभार्यारहन्नकपुत्रेण समं प्रवजितः, पित्रा 1 सर्ववैयावृत्त्यकरणेनेतस्ततः परिभ्रम्य भव्यभिक्षाभोजनसंपादनेन स बालोऽत्यंतं सुखी कृतः, उपविष्ट
एव भुंक्ते, कदापि भिक्षायै न भ्रमति, तद्भिक्षार्थ खभिक्षार्थं च पितुरेव भ्रमणात्. अन्यदा पितरि मृते साधुभिः प्रेरितः स बालो ग्रीष्मे मासे भिक्षार्थं गतः, तापाभिभूतःप्रोत्तुंगगृहच्छायायामुपविशति, पुनस्तत उत्तिष्टति, शनैः शनैर्याति. एवं कुर्वतमतिसुकुमारं तमरहन्नककुमारं रूपेण कंदर्पावतारं दृष्ट्वा काचित्प्रोषितवणिग्भार्याकार्य गृहे स्थापितवती, तया सह स विषयासक्तोऽभूत्. अथ तन्माता साध्वी पुत्रमोहेन ग्रथिलीभूयारे अरहन्नक! अरे अरहन्नक! इति निर्घोषयंती चतुष्पथादिषु भ्रमति. एकदा
tattamtra
100000000
॥५०॥
For Private And Personal Use Only