________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोर्क
॥१२८०॥
त्रयस्त्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत्. न विद्यते जघन्या यत्र तदजघन्यं, न विद्यते उत्कृष्टा यत्र तदनुत्कृष्टं, अर्थाजघन्यापि नास्ति, उत्कृष्टापि नास्ति. एकैव त्रयस्त्रिंशत्सागरोपमरूपैषायुःस्थितिाख्याता. ॥ ४६ ॥ अथ देवानां कायस्थितिमाह
॥ मूलम् ॥--जा चेव आउठिई । देवाणं तु वियाहिया ॥ सा तेसिं कायठिई। जहन्नुक्को| सिया भवे ॥ ४७ ॥ व्याख्या-या चैव देवानां चतुर्विधानामप्यायुःस्थितिर्जघन्योत्कृष्टा व्याख्याता, सैव कायस्थितिर्भवेत. यतो हि देवा मृत्वा देवा न भवंति. ॥ ४७ ॥ अथ कालांतरमाह--
॥ मूलम् ॥--अणंतकालमुक्कोसं । अंतोमुहृत्तं जहन्नयं ॥ विजढंमि सए काए । देवाणं हुज अंतरं ॥४८॥ व्याख्या--देवानां स्वकीये काये त्यक्ते सति वनस्पतिकाये ब्रजति, तदोत्कृष्टमंतरहूँ| मनंतकालं भवेत्. जघन्यतातरमंतर्मुहृतं भवेत्. ॥ ४८ ॥
॥ मूलम् ॥-अणंतकालमुक्कोसं । वासपुहत्तं जहन्नयं ॥ आणयाईणदेवाणं । गेविजाणं तु अंतरं ॥ ४९ ॥ व्याख्या-आनतादीनां नवमदेवलोकादीनां तु पुनवेयकाणां नवानां, उपलक्षण
AEXERCORROCESS
॥१२८०॥
For Private And Personal Use Only