________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटोक
*C
॥१२७९॥
उत्तरा.
॥ मूलम् ॥-तोसं तु सागराइं। उक्कोसेण ठिई भवे ॥ अट्ठमंमि जहन्नणं । सागरा अउणतीसई ॥ ४३ ॥ व्याख्या-अष्टमे ग्रैवेयके त्रिंशत्सागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्, जघन्यतस्त्वेकोनत्रिंशत्सागरोपमाणि. ॥ ४३ ॥
॥ मूलम् ।।-सागरा इकतीस तु । उक्कोसेण ठिई भवे ॥ नवमंमि जहन्नणं । तोसई सागरोवमा ॥४४॥ व्याख्या-नवमे ग्रैवेयके एकत्रिंशत्सागरोपमाण्युत्कृष्टायुःस्थितिभवेत, जघन्यतस्तु त्रिंशत्सागरोपमाणि. ॥ ४४ ॥ अथ पंचानुत्तराणामायुःस्थितिमाह
॥ मूलम् ॥–तित्तीससागराइं । उक्कोसेण ठिई भवे ॥ चउसुवि विजयाईसु । जहन्नेणेकती-| इसई॥४५॥ व्याख्या-चतुर्वपि विजयवैजयंतजयंतापराजितेषु विमानेषूत्कृष्टेन त्रयस्त्रिंशत्साग-2 | रोपमाण्यायुःस्थितिर्भवेत्. जघन्येनैकत्रिंशत्सागरोपमाणि. ॥४५॥
॥मूलम् ॥-अजहन्नमणुकोसं । तित्तीसं सागरोवमा॥ महाविमाणे सबढे। ठिर्ड एसा वि-15 याहिया॥४६॥ व्याख्या-सर्वार्थे इति सर्वार्थसिद्धे महाविमानेऽजघन्यं तथाऽनुत्कृष्टं यथास्यात्तथा
ACACACIARES
॥१२७९॥
For Private And Personal Use Only