________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RI
उत्तरा
सटोर्क
॥१२७८॥
सइ ॥ ३९ ॥ व्याख्या-चतुर्थे ग्रैवेयके षविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः. जघन्येन षड्विंशतिसागरोपमाणि. ॥ ३९॥
॥ मूलम् ॥-सागरा सत्तवीसं तु । उक्कोसेण ठिई भवे ॥ पंचमंमि जहन्नेणं । सागरा सत्तवीलई॥४०॥ व्याख्या-पंचमे ग्रैवेयके सप्तविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः, जघन्येन षड्विंशतिसागरोपमाणि. ॥ ४०॥ 3 ॥मूलम् ॥-सागरा अहवीसं तु । उक्कोसेण ठिई भवे ॥ छठंमि य जहन्नेणं । सागरा सत्त8 वीसई ॥ ४१ ॥ व्याख्या-षष्टे ग्रैवेयके उत्कृष्टेनाष्टाविंशतिसागरोपमाण्यायुःस्थितिः, जघन्येन सप्तविंशतिसागरोपमाणि. ॥४१॥
॥ मूल ॥--सागरा अउणतीसं तु । उक्कोसेण ठिई भवे ॥ सत्तमंमि जहन्नेणं । सागरा अठवीसई ॥ ४२ ॥ व्याख्या--सप्तमे ग्रैवेयके उत्कृष्टकोनत्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत् , जघन्यतोऽष्टाविंशतिसागरोपमाणि. ॥ ४२ ॥
PROACHARACADAALACKer
॥१२७८॥
For Private And Personal Use Only