________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
सटोक
TAGRA
R-7-NCROCH
स्त्वेकविंशतिसागरोपमाण्यायुःस्थितिर्भवेत्. ॥ ३५॥ उत्तरा
॥ मूलम् ॥ तेवीससागराइं। उक्कोसेण ठिई भवे ॥ पढमंमि जहन्नेणं । बावीसं सागरो११२७७॥ 15 वमा ॥ ३६ ॥ व्याख्या-अथ नवग्रेवेयकाणामायुःस्थितिरुच्यते-त्रयोविंशतिसागरोपमाणि प्रथमौवेयके उत्कृष्टायुःस्थितिर्भवेत्. जघन्येन द्वाविंशतिसागरोपमाणि. ॥ ३६॥
॥ मूलम् ॥-चउवीससागराइं। उक्कोसेण ठिई भवे ॥ बिइयंमि जहन्नेणं ॥ तेवीसं सागरोवमा ॥ ३७॥ व्याख्या-द्वितीयोवेयके चतुर्विंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्. जघन्येन त्रयोविंशतिसागरोपमाणि. ॥ ३७॥
॥ मूलम् । –पणवीसं सागराई । उक्कोसेण ठिई भवे ॥ तइयंमि जहन्नेणं । चउवीसं सागरोवमा ॥ ३८॥ व्याख्या-तृतीये ग्रैवेयके पंचविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्. जघन्येन तु चतुर्विंशतिसागरोपमाणि. ॥ ३८॥
॥ मुलम् ॥-छवीससागराई । उक्कोसेण ठिई भवे ॥ चउत्थंमि जहन्नणं । सागरा पणवी
AR
AKASARIKA
॥१२७७
For Private And Personal Use Only