________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
सटोक
॥ मूलम् ॥--सागरा अउणवीसं तु । उक्कोसेण ठिई भवे ॥ आणयंमि जहन्नेण । अठ्ठारस ॥१२७६॥ है
सागरोवमा ॥३२॥ व्याख्या--आनते देवलोके एकोनविंशतिसागरोपमाण्युत्कृष्टेनायुःस्थितिर्भवेत. दतथा जघन्येनाष्टादशसागरोपमाण्यायुःस्थितिर्भवेत्. ॥ ३२॥
॥ मूलम् ॥--वीसं तु सागराइं । उक्कोसेण ठिई भवे ॥ पाणयंमि जहन्नेणं । सागरा अउणवोसई ॥ ३३ ॥ व्याख्या--प्राणतदेवलोके उत्कृष्टेन विंशतिसागरोपमाण्यायुःस्थितिर्भवेत. तथा जघन्येनैकोनविंशतिः सागरोपमाण्यायुःस्थितिभवेत् ॥ ३३ ॥
॥ मूलम् ॥--सागरा इक्कवीसं तु । उक्कोसेण ठिई भवे ॥ आरणंमि जहन्नेणं । वीसाओ सागरोवमा ॥ ३४ ॥ व्याख्या--आरणे देवलोके एकविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिः, जघहै न्येन तु विंशतिसागरोपमाण्यायुःस्थितिर्भवेत्. ॥ ३४ ॥
॥ मूलम् ॥-बावीससागराइं । उक्कोसेण ठिई भवे ॥ अच्चुयंमि जहन्नेणं । सागरा इक्वोसई ॥ ३५॥ व्याख्या-अच्युते देवलोके द्वाविंशतिसागरोपमाण्युत्कृष्टायुःस्थितिर्भवेत्. जघन्यत
RACRORSCHOOT
SPEECHNOLORCRACHARAC%
द॥१२७६॥
For Private And Personal Use Only