SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie उत्तरा सटीक ॥३४४॥ తంంతంతతతతలంతింత అతి | णीप्रमाणकालं संवसेतू, तस्मात् समयमात्रमपि प्रमादं मा कुर्याः? ॥८॥ ॥ मूलम् ॥-वणस्सइकायमइगओ। उक्कोसं जीवो उबसंवसे ॥ कालमणतं दुरंतं । समयं गोयम मा पमायए ॥९॥ व्याख्या-जीवः संसारी वनस्पतिकायमधिगत उत्कर्षत उत्कृष्टं काल| मनंतमुत्सर्पिण्यवसर्पिणीमानमनंतकायिकापेक्षं वसेत्, कथंभूतमनंतं कालं? दुरंतं, दुष्टोऽन्तो यस्य स दुरंतस्तं, ते हि वनस्पतिकायमधिगता जीवास्तत्स्थानादुध्धृता अपि प्रायो विशिष्टं नरादिभवं न लभंते, तस्माद् दुरंतमिति विशेषणं. तस्मात् समयमात्रमपि प्रमादं मा कुर्याः? ॥९॥ ॥ मूलम् ॥–बेंदियकायमइगओ। उक्कोसं जीवो उबसंवसे ॥ कालं संखिजसन्नियं । समय गोयम मा पमायए ॥ १०॥ व्याख्या-द्वींद्रियकार्य जीवोऽधिगतः सन्नृत्कृष्टं कालं संख्यातसंज्ञकं, संख्यातासंख्यातवर्षसहस्रामिका संज्ञा यस्य स संख्यातसंज्ञकस्तं संख्यातसंज्ञकं संख्यातवर्षसहस्रात्मकं कालं दींद्रियकार्य तिष्टेदित्यर्थः, तत्समयमात्रमपि गौतम मा प्रमादं कुर्याः? ॥ १०॥ ॥ मूलम् ॥-तेंदियकायमइगओ। उक्कोसं जीवो उवसंवसे ॥ कालं संखिज्जसन्नियं । समयं 100000000000000000000 ॥३४४॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy