SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ३४५॥ 99000906 www.kobatirth.org गोयम मा पमाय ॥ ११ ॥ व्याख्या - एवं जीवस्त्रींद्रियकायमधिगतः संख्यातवर्षसहस्रात्मकं कालमुत्कृष्टं वसेत्, तेन त्वं समयमात्रमपि प्रमादं मा कुर्याः ? ॥ ११ ॥ ॥ मूलम् ॥ - चउरिंदियकायम गओ । उक्कोसं जीवो उवसंवसे ॥ कालं संखिज्जसन्नियं । समयं गोयम मा पमाय ॥ १२ ॥ व्याख्या एवं जीवश्चतुरिंद्रियकायेऽधिवसन् संख्यातवर्षसहस्रात्मकं कालमधिवसेत्, तस्मात्त्वं प्रमादं समयमात्रमपि मा कुर्याः ? ॥ १२ ॥ ॥ मूलम् ॥ - पंचिंदियकायमइगओ । उक्कोसं जीवो उवसंवसे ॥ सत्तट्टभवग्गहणे । समयं गोयममा माय ॥ १३ ॥ व्याख्या - पंचेंद्रिय कायमधिगतः पंचेंद्रियत्वं प्राप्तः सन्नुत्कृष्टं सप्ताष्टभवग्रहणे संवसेत्, सप्ताष्टौ वा परिमाणं येषां ते सप्ताष्टाः, सप्ताष्टाश्च ते भवाश्च सप्ताष्टभवास्तेषां ग्रहणं सप्ताष्टभवग्रहणं, तस्मिन् यदा हि पंचेंद्रियो मृत्वा पंचेंद्रियो भवेत्तदोत्कृष्टं सप्ताष्टवारं स्यादित्यर्थः. तस्मात्समयमात्रमपि मा प्रमादीः ? कश्चित्पुण्यवान् संख्यातायुष्को जीवः सप्तभवान् करोति, काश्चदसंख्यातायुष्को जीवोऽष्टभवान् वा करोति, एवं ज्ञात्वा प्रमादो न विधेयः ॥ १३ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 900998 सटीक ॥ ३४५॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy