________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटोक
॥३८३॥
900000000000000000000
श्रुतः स्वयमपि मोक्षं प्राप्नोति, अन्यमपि स्वं सेवकं मोक्ष प्रापयतीत्यर्थः. इत्यहं ब्रवीमि. इति सुधधर्मास्वामी जंबूस्वामिनं प्रत्याह ॥ ३२ ॥ इति बहुश्रुतपूजाख्यमेकादशमध्ययनं संपूर्ण. ॥ ११ ॥
इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मोकीर्तिगणिशिष्यश्रीलक्ष्मीवल्लभगणिविरचितायां बहुश्रुतपूजाख्यस्याध्ययनस्यार्थः संपूर्णः ॥ श्रीरस्तु॥
agasta mardPOSTRA STATREENSESIReaka
॥ अथ द्वादशमध्ययनं प्रारभ्यते ॥
ease LIFEIS MEANENESease एकादशेऽध्ययने बहुश्रुतपूजा प्रोक्ता, अथ द्वादशे बहुश्रुतेनापि तपो विधेय इत्येकादशद्वादशयोः संबंधः. अतोऽत्राध्ययने तपोमाहात्म्यमाह. हरिकेशबलसाधुस्तपस्वी बभूव, तत्संबंधो यथा-म-18 थुरानगर्यां शंखो नाम राजा विषयसुखविरक्तः स्थविराणामंतिके निष्क्रांतः, कालक्रमेण गीतार्थों जातः, पृथ्वीमंडले परिभ्रमन् हस्तिनागपुरे प्राप्तः, तत्र भिक्षानिमित्तं प्रविष्टः. तत्रैको मार्गोऽतीवो
00000000000000000000
॥३८३॥
For Private And Personal Use Only