________________
Shri Mahavir Jain Aradhana Kendra
www kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
उत्तरा
सटीक
॥
८
॥
3000000000000000000000
उत्तमां गतिं गताः, प्रधानं स्थानं मुक्ति प्राप्ताः, किं कृत्वा? कर्माणि क्षपयित्वा. श्रुतस्य पूर्णा इत्यत्र तृतीयास्थाने षष्टी, श्रुतेन श्रुतज्ञानेन पूर्णाः कीदृशस्य श्रुतस्य ? विपुलस्य विस्तीर्णस्य, अनेकहेतुयुक्तिदृष्टांतउत्सर्गापवादनयाद्यनेकरहस्यार्थयुक्तस्य. कीदृशा बहुश्रुताः? समुद्रगंभीरसमाः. समुद्रस्य गांभीर्येण तुल्याः समुद्रगंभीरसमाः. पुनः कीदृशाः? दुराश्रयाः, केनापि वादिना कपटं कृत्वा न आश्र| यणीयाः, केनापि वंचितुमशक्या इत्यर्थः. पुनः कथंभूताः? अचकिता अत्रासिताः, परीषहैस्त्रासमप्रापिताः. पुनः कीदृशाः? दुःप्रहंस्याः परवादिभिः पराभवितुमशक्याः. एतादृशाः श्रुतज्ञानधरा मोक्षं गता गच्छंति गमिष्यंति च.॥३१॥
॥ मूलम् ॥–तम्हा सुअमहिहिजा । उत्तमढें गवेसए ॥ जेणखाणं परं चेव । सिद्धिं संपाउ|णिजसेत्ति बेमि ॥ ३२ ॥ व्याख्या-उत्तमार्थगवेषको मोक्षार्थी पुमान्, तस्मात् बहुश्रुतस्य मोक्षप्राप्तियोग्यत्वात् श्रुतं सिद्धांतं आधतिष्टेत, उत्तमश्चासावर्थश्च उत्तमार्थों मोक्षार्थस्तं गवेषते इति उत्तमार्थगवेषकः, येन श्रुतेन आत्मानं च पुनः परमपि सिद्धि प्रापयेत्, मोक्षं गमयेत्. कोऽर्थः? बह
+00000000000000000006
॥३२२
For Private And Personal Use Only