________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ६८३ ॥
www.kobatirth.org
॥ मूलम् ॥ अञ्च्चंतनियाणखमा । सच्चा मे भासिया वई ॥ अतरिंसु तरंतेगे । तरिस्संति अणागया ॥ ५३ ॥ व्याख्या - हे मुने! मे मया सत्या ' वई ' इति सत्या वाक् भाषिता, प्राकृतत्वात्तृतीयायां षष्टी. जिनशासनमेवाश्रयणीयमित्येवंरूपा वाणी मयोक्ता. अनया वाण्यांगीकृतया बहवो जना अतरन्, संसारसमुद्रं तरंतिस्म, एकेऽनया वाण्येदानीमपि तरंति, अनागता अप्यग्रे भाविनो भव्या अप्यनया वाण्या भवोदधिं तरिष्यंति कीदृशास्ते भूतभविष्यद्वर्तमानजनाः ? अत्यंतनिदानक्षमाः, अत्यंतं निदानं कर्ममलशोधनं तत्र क्षमाः कर्ममलप्रक्षालनसावधानाः, नितरां दीयते शोध्यते पवित्रीक्रियतेऽनयेति निदानं, दैप् शोधने इत्यस्य रूपं ॥ ५३ ॥
॥ मूलम् ॥ कहं धीरे अहेऊहिं । अत्ताणं परिआवसे ॥ सबसंगविणिम्मुक्के | सिद्धे हवइ नीरएत्तिवेमि ॥ ५४ ॥ व्याख्या - धीरः साधुरहेतुभिः क्रियावाद्यादिकुमतीनां वचोयुक्त्यसत्प्ररूपणालक्षणैर्मिथ्यात्वस्य कारणैरात्मानं स्वकीयमात्मानं कथं पर्यावासयेत् ? कुत्सितहेतुनामावासमात्मानं कथं कुर्यात् ? अपि तु न कुर्यादित्यर्थः किमित्थं स्थितस्य फलं स्यादित्याह - सर्वसंगैर्द्रव्यभावभेदेन
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ६८३ ॥