________________
San Mahavir Jain Aradhana Kende
www.kobatirtm.org
Acharya Shri Kailassagarsuri Gyarmande
उत्तरा
सटोक
A
॥ ६८२
श्चामृत. बहुभिश्चतुर्थषष्टाष्टमादिभिर्विचित्रैस्तपःकर्मभिरात्मानं भावयन् , द्वादशवर्षाणि श्रामण्यपर्यायमनुपालयन् , अंते मासिक्या संलेखनया आलोचितप्रतिक्रांतः समाधिप्राप्तः कालमासे कालं कृत्वा स ब्रह्मकल्पे दशसागरोपमस्थितिको देवो बभूव. ततश्च्युतश्च श्रेष्टिकुले वाणिजग्रामे पुत्रत्वेनोत्पन्नः. तत्र सुदर्शन इति कृतनामोन्मुक्तबालभावः श्रमणस्य श्रीमहावीरस्यांतिके प्रबजितः.क्रमेण सिद्धश्चेति महाबलकथा. ॥ १६ ॥
॥ मूलम् ॥-कहं धीरे अहेऊहिं । उम्मत्तुब महिं चरे ॥ एए विसेसमादाय । सूरा दढपरकमा ॥ ५२ ॥ व्याख्या-हे मुने! एते भरतादयः शूरा धैर्यवंतः, पुनदृढपराक्रमाश्च संयमे स्थिरवीर्यभाजो बभूवुरिति शेषः. किं कृत्वा ? विशेष मिथ्यादर्शिभ्यो जिनमतस्य विशेषं गृहीत्वा मनस्या| धाय. तस्मात् हे मुने! धीरः साधुरहेतुभिः क्रिया १ अक्रिया २ विनय ३ अज्ञान ४ प्रमुखैः कुत्सितहेतुभिर्विपरीतभाषणैरुन्मत्त इव मद्यपानीव मह्यां पृथिव्यां कथं चरेत् ? अपि तु स्वेच्छया यथातथा प्रलपनपरायणः सन्न चरेत्. तस्मात्त्वयापि धीरेण सता तत्रैव मनो निश्चितं विधेयमिति हाद.॥५२॥
GE-COLO-NORACA
*॥६८२॥
For Private And Personal Use Only