________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Se Klasagasti Gyarmandie
सटोकं
उत्तरा- व्रजति. एवं लोकैःप्रशस्यमानः प्रलोक्यमानोंगुलिभिदृश्यमानः पुष्पफलेषु विकीर्यमाणेषु, याचकेभ्यश्च
स्वयं दानं ददद्धस्तिनागपुरमध्यं मध्ये निर्गच्छन् धर्मघोषानगारांतिके समायातः, शिविकातश्च ॥ ६८१॥ ५
प्रत्यवतीर्णः. ततो महावलं कुमारं पुरतः कृत्वा मातापितरौ धर्मघोषमनगारं वंदित्वैवमवदतां, भगबन्नेष महाबलकुमारः संसारभयोद्विग्नः कामभोगविरक्तो भवदंतिके प्रत्रजितुमिच्छति, तत इमां शिप्यभिक्षां वयं दद्मः, स्वीकुर्वतु भवंतः. धर्मघोषानगार एवमुवाच यथासुख देवानुप्रिया मा प्रतिबंध कुरुत: ततः स महाबलो दृष्टस्तुष्टो धर्मघोषमनगारं वंदित्वोत्तरपूर्वदिगंतराले पक्रम्यालंकारवर्गमु
तारयति. अश्रूणि मुंचती प्रभावती देव्युनरीयवस्त्रे तमलंकारवर्ग प्रक्षिपति. महावलकुमारंप्रत्येवहैमवदत् , पुत्र! अत्रार्थे विशेषाद घटितव्यं यतितव्यं, अत्रार्थे न प्रमायं. ततः स महाबलः पंचमो&ाष्टिकं लोचं करोति. ततोऽसौ धर्मघोषानगारांतिके समागत्यैवमवादीत, भगवन्नयं लोक आदीप्तप्र
दीप्तो जरामरणग्रस्तश्चास्तीति स्वयमेव मां प्रत्राजयत? ततः स धर्मघोषसूरिस्तं स्वयमेव प्राज्य सामाचारीमशिक्षयत्. ततो महाबलोऽनगारो जातः. पंचसमितित्रिगुप्तियुक्तः क्रमेण चतुर्दशपूर्वधर
+
६८१
For Private And Personal Use Only