________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ४२४ ॥
10000
www.kobatirth.org
रुणीप्रमुखास्तत्समीपे गताः, एकाकारो जातः, अस्पृश्यत्वादिकं न जानंति सर्वेऽपि लोकास्तन्मयतां गताः ततश्चतुर्वेदविद्भिर्ब्राह्मणैर्नगरस्वामिन एवं विज्ञतं, राजनेताभ्यां चित्रसंभृताभ्यां चांडालाभ्यां सर्वोऽपि नगरीलोक एकाकारं प्रापितः, राज्ञा तयोर्नगरीप्रवेशो वारितः, कियत्कालानंतरं पुनस्तत्र कोमुदोमहोत्सवो जातः, तदानीं कौतुकोत्तालौ तो राजशासनं विस्मार्य नगरीमध्ये प्रविष्टौ तत्र स्वच्छवस्त्रेण मुखमाच्छाद्य प्रेक्षणानि प्रेक्षमाणयोस्तयो रसप्रकर्षोद्भवेन मुखाद् गीतं निर्गतं, सर्वे लोका वदंति, केन किन्नराकारेणेदं कर्णसुखमुत्पादितमिति वस्त्रं पराकृत्य लोकैस्तयोर्मुखमीक्षितं, उपलक्षितौ तो मातं गदारकौ राज्ञोऽनुशासनभंजकत्वेन जनैर्यष्टिमुष्ट्यादिभिर्हन्यमानौ तौ नगर्या बहिर्निष्कासितो प्राप्तौ बहिरुद्याने, भृशं खिन्नावेवं चिंतयतः, धिगस्त्वस्माकं रूपयौवनसौभाग्यलावण्य सर्व कलाकौशल्यादिगुणकलापस्य यतोऽस्माकं मातंगजत्वेन सर्वं दूषितं, लोकपराभवस्थानं वयं प्राप्ताः, एवं गुरुवैराग्यमागतौ तौ स्वबांधवादीनामनापृच्छथैव दक्षिणदिगभिमुखौ चलितौ दूरं गताभ्यां ताभ्यामेको गिरिवरो दृष्टः, तत्र भृगुपातकरणार्थमधिरूढौ, तत्र तौ शिलातलोपविष्टं तपः शोषितांगं शुभध्यानोपगत
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
996965
सटीकं
॥ ४२४ ॥