SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandie सटोक उत्तरा- मातापनां गृहंतमेकं श्रमणं ददृशतुः. हर्षितौ तो तत्समीपे जग्मतुः, भक्तिबहमानपूर्व ताभ्यां स | ३॥४२५॥ वंदितः, साधुना धर्मलाभकथनपूर्वकं तयोः स्वागतं पृष्टं, ताभ्यां पूर्ववृत्तांतकथनपूर्वकं स्वाभिप्रायः | साधोः कथितः, साधुना कथितं न युक्तमनेकशास्त्रावदातबुद्धीनां भवादृशानां गिरिपतनमरणं. सर्वदुःखक्षयकारणं श्रीवीतरागधर्म गृहंतु, इति पंचमहाव्रतरूपः श्रीवीतरागधर्मस्तयोः कथितः, ततस्ताभ्यां तस्य मुनेः समीपे दीक्षा गृहीता, कालक्रमेण तौ गीतार्थों जातो, ततः स्वगुर्वाज्ञया षष्टाष्टमदशमद्वादशार्धमासमासक्षपणादितपोभिरात्मानं भावयंतौ ग्रामानुयामं विहरंतौ कालांतरेण हस्तिनागपुरं प्राप्तो, बहिरुद्याने च स्थितो. अन्यदा मासक्षपणपारणके संभृतसाधुनगरमध्ये भिक्षार्थ प्रविष्टः, गृहानुगृहं भ्रमन् राजमार्गानुगतो गवाक्षस्थेन नमुचिमंत्रिणा दृष्टः, प्रत्यभिज्ञातश्च. चिंतितं च स एष मातंगदारको मदध्यापितो मच्चरित्रमशेषमपि जानन्नस्ति, कदाचिच्च लोकाग्रे वक्ष्यते, तदा मन्महत्वभ्रंशो भविष्यतीति | G॥४२५॥ 18] मत्वा दूतैः स मुनिर्यष्टिमुष्ट्यादिभिर्मारयित्वा नमुचिना नगराइहिनिष्कासयितुमारब्धः, निरपरा-18 00000000000000000000 DOOOO0000000000000000 For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy