________________
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
उत्तरा
सटोकं
॥६७७॥
बल एवमवादीत-अहो!मातापितरौ ! इच्छाम्यहं भवदाज्ञया प्रवजितुं, संसारभयादहमुद्विग्नोऽस्मीति, ततः सा प्रभावत्यनिष्टामश्रुतपूर्वामिमां पुत्रवाचं श्रुत्वा रोमकूपगलत्स्वेदाकीर्णगात्रा शोकभरवेपितांगा निस्तेजस्का दीनवदना करतलमर्दितकमलमालेव म्लाना विकीर्णकेशहस्ता त्रुटित्वा धरणीतले निपतिता मूर्छिता च. परिचारिकाभिः कांचनकलशोरिक्षप्तशीतलजलधाराभिषिच्यमाना समाश्वासिता सती रुद्यमानैवमवादीत-त्वमस्माकमेक एव पुत्रोऽसि, इष्टः कांतो रत्नभूतो निधिभूतो जीवितभूत उंबरपुष्पवदुर्लभः, ततो नैवं वयमिच्छामस्तव क्षणमात्रमपि विप्रयोग. ततः पुत्र! त्वं तावद्गृहे तिष्ट? यावद्वयं जीवामः. अस्मासु कालगतेषु परिवर्धितकुलसंतानस्त्वं पश्चात्परिव्रजेः. ततः स महाबल एवमवादीत्, हे मातयत्त्वं वदसि तत्सर्व मोहविलसितं. परं मनुष्यभवे जन्मजरामरणशोकाभिभृतेऽध्रुवे संध्याभ्ररागसदृशे स्वप्नदर्शनोपमे विध्वंसनस्वभावे मम प्रीति स्ति.कोजानाति हे मातः! कः पूर्व कः प्रश्चाद्वा गमिष्यति ? अतोऽहं शीघ्रमेव प्रबजिष्यामि. ततः सा प्रभावत्येवमवादीत्, पुत्र! इदं ते शरीरं विशिष्टरूपलक्षणोपेतं, विज्ञानविचक्षणं, रोगरहित, सुखोचितं प्रथमयौ
॥६७७॥
+
For Private And Persons Use Only