________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥२९
॥
30000000000000000000004
॥ मूलम् ॥-पासाए कारइत्ताणं । वद्धमाणगिहाणि य ॥ बालग्गापोइआओ य । तओ गच्छसि खत्तिया ॥ २४ ॥ व्याख्या-हे क्षत्रिय! ततः पश्चात्त्वं गच्छ ? किं कृत्वा ? प्रासादान कारयित्वा भूपयोग्यमंदिराणि कारायत्वा, पुनर्वर्धमानगृहाणि, अनेकधा वास्तुविद्यानिरूपितानि वर्धमानगृहाणि कारयित्वा, बालाग्रपोतिकाश्च कारयित्वा वलभीः कारयित्वा, गृहोपरि बंगलाराउटीप्रमुखाः कारयित्वेत्यर्थः. अथवा बालाग्रपोतिका जलमध्यमंदिराणि कारयित्वा, षडतुसुखदानि गृहाणि कारयित्वा पश्चाद् गंतव्यमित्यर्थः ॥ २४ ॥
॥ मूलम् ॥-एयमद्वं निसामित्ता। हेऊकारणचोइओ ॥ तओ नमी रायरिसी । देविंदमिणमव्ववी ॥ व्याख्या-ततो नमिराजर्षिरिंद्रस्य वचनं श्रुत्वा देवेंद्रप्रतीदमब्रवीत् ॥२५॥
॥ मूलम् ॥-संसयं खलु सो कुणइ । जोमग्गे कुणई घरं॥ जत्थेव गंतुमिच्छिज्जा। तत्थ कुबिज्ज सासयं ॥ २६ ॥ व्याख्या-भोः प्राज्ञ ! स पुरुषः संशयमेव कुरुते, यः पुरुषो मागें गृहं कुरुते, यो ह्येवं जानाति मम कदाचिद्वांछितपदे गमनं न भविष्यति, स एव मागें गृहं कुर्यात, अत्र गृहकरणं
0000000000000000000
॥ २९॥
For Private And Personal Use Only