SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटीकं ॥२९ ॥ 30000000000000000000004 ॥ मूलम् ॥-पासाए कारइत्ताणं । वद्धमाणगिहाणि य ॥ बालग्गापोइआओ य । तओ गच्छसि खत्तिया ॥ २४ ॥ व्याख्या-हे क्षत्रिय! ततः पश्चात्त्वं गच्छ ? किं कृत्वा ? प्रासादान कारयित्वा भूपयोग्यमंदिराणि कारायत्वा, पुनर्वर्धमानगृहाणि, अनेकधा वास्तुविद्यानिरूपितानि वर्धमानगृहाणि कारयित्वा, बालाग्रपोतिकाश्च कारयित्वा वलभीः कारयित्वा, गृहोपरि बंगलाराउटीप्रमुखाः कारयित्वेत्यर्थः. अथवा बालाग्रपोतिका जलमध्यमंदिराणि कारयित्वा, षडतुसुखदानि गृहाणि कारयित्वा पश्चाद् गंतव्यमित्यर्थः ॥ २४ ॥ ॥ मूलम् ॥-एयमद्वं निसामित्ता। हेऊकारणचोइओ ॥ तओ नमी रायरिसी । देविंदमिणमव्ववी ॥ व्याख्या-ततो नमिराजर्षिरिंद्रस्य वचनं श्रुत्वा देवेंद्रप्रतीदमब्रवीत् ॥२५॥ ॥ मूलम् ॥-संसयं खलु सो कुणइ । जोमग्गे कुणई घरं॥ जत्थेव गंतुमिच्छिज्जा। तत्थ कुबिज्ज सासयं ॥ २६ ॥ व्याख्या-भोः प्राज्ञ ! स पुरुषः संशयमेव कुरुते, यः पुरुषो मागें गृहं कुरुते, यो ह्येवं जानाति मम कदाचिद्वांछितपदे गमनं न भविष्यति, स एव मागें गृहं कुर्यात, अत्र गृहकरणं 0000000000000000000 ॥ २९॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy