________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
-
॥७३६॥
COLOCALCCA
॥ मूलम् ॥–एवं वुत्तो नरिंदो सो । सुसंभंतो सुविम्हिओ ॥ वयणं अस्सुयं पुवं । साहुणा सटोक विम्हयं निओ ॥ १३ ॥ व्याख्या-स नरेंद्रः साधुनैवमुक्तः सन् विस्मयं नीतः, आश्चर्य प्रापितः. कीदृशो नरेंद्रः? सुसंभ्रांतोऽत्यंतं व्याकुलतां प्राप्तः. पुनः कीदृशः? सुविस्मितः. पूर्वमेव तद्दर्शनात्संजाताश्चर्यः, पुनरपि तद्वचनश्रवणाद्विस्मयवान् जातः. यतो हि तद्वचनमश्रुतपूर्व, श्रेणिकाय अना-8 थोऽसि त्वमिति वचनं पूर्व केनापि नो श्रावितं. ॥ १३ ॥
॥ मूलम् ॥-अस्सा हत्थी मणुस्सा मे । पुरं अंतेउरं च मे॥भुंजाभि माणुसे भोए। आणाइस्सरियं च मे ॥ १४ ॥ एरिसे संपयग्गंमि । सबकामसमप्पिए ॥ कहं अणाहो हवई । मा हु भंते मुसं वए ॥ १५॥ युग्मं ॥ व्याख्या-द्वाभ्यां गाथाभ्यां श्रेणिको वदति, हे भदंत ! पूज्य! ह इति निश्चयेन मृषा मा ब्रूहि ? असत्यं मा वद ? एतादृशे संपदग्ये सति संपत्प्रकर्षे सत्यहं कथमनाथो | भवामि ? कीदृशोऽहं? सर्वकामसमर्पितः, सर्वे च ते कामाश्च सर्वकामास्तेभ्यः सर्वकामेभ्यः समर्पितः ॥७३६॥ शुभकर्मणा ढौकितः. अथ राजा स्वसंपत्प्रकर्ष वर्णयति-अश्वा घोटका बहवो मम संति, पुनर्हस्ति
SC-%DOOGLEBCASH
4
%AE
For Private And Personal Use Only