SearchBrowseAboutContactDonate
Page Preview
Page 1300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥७३५॥ 60 www.kobatirth.org न विजई ॥ १० ॥ व्याख्या - ततस्तदनंतरं श्रेणिको मगधाधिपो राजा प्रहसितः. हे महाभाग्यवन्! ते तव ऋद्धिमत ऋद्धियुक्तस्य कथं नाथो न विद्यते ? ॥ १० ॥ ॥ मूलम् ॥ — होमि नाहो भयंताणं । भोगे भुंजाहि संजया || मित्तनाईहिं परिवुडो । माणुस्सं खलु दुलहं ॥ ११ ॥ व्याख्या - हे पूज्याः ! अहं 'भयंताणं' इति भदंतानां पूज्यानां युष्माकं नाथो भवामि यदा भवतां कोऽपि स्वामी नास्ति, तदाहं भवतां स्वामी भवामि यदाऽनाथत्वायुष्माभिदीक्षा गृहीता, तदाहं नाथोऽस्मीति भावः. हे संयत ! हे साधो ! भोगान् भुंक्ष्व ? कोदृशः सन् ? मिज्ञातिभिः परिवृतः सन्. हे साधो ! खलु निश्चयेन मानुष्यं दुर्लभं वर्तते तस्मान्मनुष्यत्वं दुर्लभं प्राप्य भोगान् भुक्त्वा सफलीकुरु ? ॥ ११ ॥ अथ मुनिर्वदति ॥ मूलम् ॥ - अपणा हि अणाहोसि । सेणिया मगहाहिव ॥ अप्पणा अणाहो संतो । कह नाहो भविस्ससि ॥ १२ ॥ व्याख्या - हे राजन् श्रेणिक ! मगधाधिप । त्वमात्मनाप्यनाथोऽसि, आत्मनाऽनाथस्य सतस्तवाप्यनाथत्वं तदा त्वमपरस्य कथं नाथो भविष्यसि ? ॥ १२ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटीक ॥७३५॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy