________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyarmandir
उत्तरा
सटीक
॥४५
॥
| कारणानि त्यक्तानि. भ्रातुरेव स्नानभोजनादिचिंतां कुर्वत्यावावां तिष्टावः. अन्यदास्मभ्रात्रा पृथिवीं| भ्रमता दृष्टा, कुमार! भवन्मातुलपुत्री पुष्पवती कन्यका. तद्रूपाक्षिप्तचित्तस्तां हत्वा आगतः, परं तद्दृष्टिं सोढुमक्षमः, स विद्यां साधयितुं गतः. अतःपरं वृत्तांतो युष्माकं ज्ञानगोचरोऽस्ति. तस्मिन् काले भवदंतिकादागत्य पुष्पवत्या आवयोतृवधवृत्तांतः कथितः. ततः शोकभरेण आवां रोदितुं प्रवृ. ते, मधुरवचनैश्च पुष्पवत्या रक्षिते. तदा आवां शंकरीविद्या एवं वक्तुं प्रवृत्ता, असौ भ्रातृवधकारी ब्रह्मदत्तश्चक्रवर्ती भविष्यति, युवां मुनिवचनं किं न स्मरथः? एतद्वचनमाकर्ण्य आवाभ्यां जातानुरागाभ्यां मानितं, परं पुष्पवत्या बालिकया स्नेहरससंभ्रांतया रक्तपताकां विहाय श्वेतपताका चालिता. तदर्शनानंतरं त्वमन्यत्र कुत्रापि गतः, नानाविधग्रामाकरनगरादिषु भ्रमंतीभ्यामावाभ्यां त्वं क्वचिन्न दृष्टः, ततो विखिन्ने आवामिहागते. सांप्रतमतर्कितहिरण्यसमं तव दर्शनं जातं. ततो हे महाभाग! पुष्पवतीव्यतिकरं स्मृत्वा कुरु अस्मत्समीहितं. एवं श्रुत्वा कुमारेण सहर्ष मानितं. गंधवैविवाहेन तयोः पाणिग्रहणं कृतं.
॥४५०॥
For Private And Personal Use Only