________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
CA-
सटोक
॥७२८॥
A
CIAMOLICADCALGADHAE%EGORIES
पंचविंशतिसंख्याभिर्भावनाभिः. अथवाऽनित्यादिभिदिशप्रकाराभिरात्मानं सम्यकप्रकारेण भावयित्वा, निर्मलं कृत्वा. कथंभूताभिर्भावनाभिः? शुद्धाभिर्निदानादिदोषमलरहिताभिः. पुनः किं कृत्वा? | बहूनि वर्षाणि श्रामण्यं यतिधर्ममनुपाल्याराभ्य. ॥९५॥ ९६ ॥
॥ मूलम् ॥–एवं करंति संबुद्धा । पंडिया य वियक्खणा ॥ विणिवदृति भोगेसु । मियापुत्ते जहामिसी ॥ ९७ ॥ व्याख्या-संबुद्धाः सम्यग्ज्ञाततत्वाः पुरुषाः, पंडिता हेयोपादेयबुद्धियुक्ताः, अत एव प्रकर्षेण विचक्षणा अवसरज्ञाः, एवं कुर्वति भोगेभ्यो विशेषेण निवर्तन्ते. क इव ? यथाशब्द इवाथे, मृगापुत्रर्षिरिव. यथा मृगापुत्रर्षिभोगेभ्यो विनिवृत्तस्तथान्यैरपि चतुरै गेभ्यो विनिवर्तितव्यमिति भावः. अत्र मिसीति मकारः प्राकृतत्वादलाक्षणिकः ॥ ९७॥
॥ मूलम् ॥-महप्पभावस्स महाजसस्स। मियाएपुत्तस्स निसम्म भासियं ॥ तवप्पहाणं चरियं च उत्तमं । गइप्पहाणं च तिलोयविस्सुयं ॥ ९८ ॥ वियाणिया दुक्खविवद्धणं धणं । ममत्तबंधं च महाभयावहं ॥ सुहावहं धम्मधुरं अणुत्तरं । धारेह निवाणगुणावहं तिबेमि ॥ ९९ ॥ व्या
ROSAD
॥७२८॥
८.
5%
For Private And Personal Use Only