________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा-
सटीक
॥१००१॥
जनयति ? गुरुराह हे शिष्य ! विनिवर्तनया पापकर्मणामकरणत्वेन सावद्यकर्मत्यागेनाऽभ्युत्तिष्टते, धर्माय सावधानो भवति. पूर्वबद्धानां पापकर्मणां निर्जरया, नूतनपापकर्मणामनुल्पादनेन तत्पापकर्म निवर्तयति निवारयति. ततश्च पश्चाचातुरंतसंसारकांतारं 'वीईवयइ' व्यतिव्रजति, व्युत्क्रामतीत्यर्थः. ॥ ३२ ॥ विषयनिवृत्तश्च कश्चित्साधुः संभोगप्रत्याख्यानवान् भवति, अतस्तत्फलमाह
॥ मूलम् ॥-संभोगपञ्चरुकाणेणं भंते जीवे किं जणयइ ? संभोगपञ्चकाणेणं आलंबणाइ स्त्रवेइ, निरालंबणस्लायतहा जोगा भवंति, सएणं लाभेणं संतुस्सइ, परलाभं नो आसाएइ, नो तक्केइ, नो पीहेइ, मो पच्छेइ, नो अहिलसइ, परस्स लाभं अणासायमाणे अतक्केमाणे अपिहेमाणे अप्पच्छेमाणे अणभिलसमाणे दोच्चं सुहसिजं उवसंपजित्ताणं विहरेइ. ॥ ३३ ॥ व्याख्या-हे भदंत ! संभोगप्रत्याख्यानेन, एकमंडल्यां स्थित्वााहारस्व करणं संभोगः, तस्य प्रत्याख्यानेनोत्कृष्टत्वेन, पृथगाहारकरणेन जीवः किं जनयति ? सदा गुरुराह-हे शिष्य! संभोगप्रत्याख्यानेनालंबनानि क्षपयति, यतोऽहं ग्लानोऽस्मि, रोग्यस्मोत्यादिकथनानि क्षवयति, धीरो भवतीत्यर्थः. मिरालंबनस्य चायतार्था योगा
॥१००१॥
For Private And Personal Use Only