________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥४३७॥
000000000000000000000
एषा तव वैरिभगिनी खंडशाखानाम्नी विद्याधरकुमारीपरिवृता स्वभ्रातृनिमित्तं विवाहोपकरणानि गृहीत्वा समायाता, त्वमितस्त्वरितमपक्रम? यावदेतासामहमभिप्रायं वेद्मि. यद्येतासां तवोपरि रागो भविष्यति, तदाहं प्रासादोपरि स्थिता रक्तां पताको चालयिष्यामि, अन्यथा तु श्वेतामिति. कुमारस्तद्गृहाइहिर्गत्वा दूरे स्थित ऊवं विलोकते, तावच्चालितां धवलपताकां दृष्ट्वा शनैः शनैस्तत्प्रदेशादपक्रांतः कुमारः प्राप्तो गिरिनिकुंजमध्ये. तत्र भ्रमता कुमारेणैकं सरोवरं दृष्टं, तत्र स्नानं कृत्वा सर पश्चिमतीरे उत्तीर्णेन कुमारेण दृष्टैका वरकन्या, चिंतितं चाहो मे पुण्यपरिणतिः! येनैषा कन्या मे दृग्गोचरमागता, तयाप्यसौ कुमारः स्नेहनिर्भरं विलोकितः, कुमारं विलोकयंती साग्रे प्रस्थिता. | स्तोकया वेलया तया कन्यया एका दासी प्रेषिता, तया कुमाराय वस्त्रयुगलं पुष्पतांबूलादिकं च दत्तं, उक्तं च, या युष्माभिः सरस्तीरे कन्या दृष्टा, तया सर्वमिदं प्रेषितं, लावण्यलतिकानाम्न्यहं तस्या दासी अस्मि. तया च ममेदमादिष्टं, यदेनं महानुभावं कुमारं मम तातमहामंत्रिणो मंदिरे शरीरस्थितं कारय ? ततस्तत्र कुमार! यूयमागच्छत ? ततः कुमारस्तया सह तदैवामात्यमंदिरे गतः,
1000000000000000000000
॥४३७॥
For Private And Personal Use Only