________________
Shri Mahavir Jain Aradhana Kendra
www kobirth.org
Acharya Shri Kailassagersuri Gyarmandie
उत्तरा
॥४३६॥
DO00000000000000
दहं स्वजनविरहाग्निसंतप्ता इह तिष्टामि, तावत्त्वमतर्कितवृष्टिसमोऽत्रायातः, अथ मम जीविताशा संजाता, यत्त्वं मया दृष्टः. कुमारेणोक्तं स मम शत्रुः क्वास्ति? येन तद्दलं पश्यामि. तया भणितं स्वामिन् ! ममानेन शंकरीनाम्नी विद्या दत्ता, कथितं चेयं विद्या पठितमात्रा तव दासदासीसखीपरिवाररूपा भूत्वा आदेशं करिष्यति, तवांतिकमागतं प्रत्यनीकं निवारयिष्यति, दूरस्थस्यापि मम चेष्टितं पृष्टा सती इयं तव कथयिष्यति. साद्य मया प्राप्ता, स्मृता सती मम तच्चेष्टितं प्राह. यथा स उन्मतनामा विद्याधरः पूर्णपुण्यायास्तव बलात्स्पर्श तेजश्च सोढुमशक्तस्त्वामत्र मुक्त्वा निजभगिनी ज्ञापनाय ज्ञापिकी विद्या प्रेषयित्वा च स्वयं विद्या साधयितुं वंशकुडंगे गतोऽस्ति. ततो निर्गतमात्रस्त्वां परिणेष्यतीति ममाद्य तया विद्यया कथितं. एतत्तस्या वचः श्रुत्वा ब्रह्मदत्तेनोक्तं वंशकुडंगस्थस्य तस्य विद्याधरस्य मया सांप्रतमेव शिरश्छिन्नं. तयोक्तमार्यपुत्र! शोभनं कृतं, यत्स दुरात्मा निहतः. ततः सा कुमारेण गंधर्वविवाहेन परिणीता; तया समं विलसन् कुमारः कियत्कालं तत्र स्थितः, अन्यदा कुमारेण तत्र दिव्यवलयानां शब्दःश्रुतः. कुमारेणोक्तं कोऽयं शब्दः श्रूयते? तयोक्तं कुमार!
1000000000000000000000
Iolu४३६॥
For Private And Personal Use Only