________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassage si Gyanmandie
उत्तरा
सटीक
॥४३८॥
COVOGOGGCOcoee€e6ee86
तत्र दास्या मंत्रिण एवमुक्त, मंत्रिन् ! त्वत्स्वामिपुत्र्यायं प्रेषितोऽस्ति, प्रकाममस्यादरः कर्तव्यः, मं|त्रिणा तथैव कृतं. द्वितीयदिने कुमारो मंत्रिणा राज्ञः सभायां नीतः, अभ्युत्थितेन राज्ञा कुमारस्य | धुरि आसनं दत्तं, पृष्टश्च वृत्तांतः, कुमारेण सर्वोऽपि कथितः.
अथ विविधभंग्या भोजितस्य कुमारस्य एवमुक्तं राज्ञा, कुमार! तव भक्तिरस्मादृशैः कापि के न पार्यते, परमियमेवास्माकं भक्तिः, यदियं कन्या तव प्राभृतीकृता, सुमुहर्ते तयोर्विवाहो जातः, कुमारस्तया समं विलासं कुर्वन् सुखेन तत्र तिष्टति. अन्यदा कुमारेण तस्याः प्रियायाः पृष्टं, किमर्थमेकाकिने मह्यं त्वं नृपेण दत्ता? सोवाच आर्यपुत्र! एष मदीयः पिता बलवत्तरवैरिसंतापित इमां | विषमपल्लिं समाश्रितः. अत्र तातपल्याः श्रीमत्याश्चतुर्णा पुत्राणामुपर्यहं पुत्री जाता, अहमतीव पितुर्वल्लभा, यौवनस्था अन्यदा पित्रा उक्ता, पुत्रि! मम सर्वेऽपि राजानो विरुद्धाः संति, तेन त्वमिह | स्थितैव योग्यं वरं गवेषय? ततोऽहं ग्रामाबहिस्तस्य सरसस्तीरे समायातान् पथिकान् विलोकयंती |स्थिता. तदानीं त्वं तत्रायातो मया भाग्यात् प्राप्तश्चेति परमार्थः. ततस्तया श्रीकांतया समं विषय
0000000000000000000
॥४३८॥
For Private And Personal Use Only