________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सटीक
॥ मूलम् ॥-तोसिया परिसा सवा। सम्मग्गं समुवठिया ॥ संथुया ते पसीयंतु । भयवं केसिगोयमेत्तिबेमि ॥ ८९॥ व्याख्या-तदा सर्वा परिषत् सदेवमनुजासुरसभा तोषिता प्रीणिता, सम्यग्मार्गे समुपस्थिता सावधाना जाता. तो भगवंतो ज्ञानवंतो केशीगौतमौ परिषदि संस्तुतो। प्रसीदतां प्रसन्नौ भवतां सतामिति शेषः, इत्यहं ब्रवीमि. इति सुधर्मास्वामी जंबूस्वामिनं प्राह. ॥८९॥ इति केशिगौतमाध्ययनं संपूर्ण. इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां केशीगौतमीयमध्ययनं त्रयोविंशतितमं संपूर्ण. ॥ २३ ॥
CHHALPARASICAL
型 番
长安盛安企业 ,以“基 ॥ अथ चतुर्विंशतितमाभ्ययनस्याथों व्याख्यायते ॥
Wha333333392999993340amana3933939792392989220aamwali पूर्वस्मिन्नध्ययने परेषां चित्तविप्लुतिः केशीगौतमवद् दूरीकर्तव्या, तद् दूरीकरणं सम्यग्वाग्योगेन
॥८५९॥
For Private And Personal Use Only