________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
॥८५८॥
-CRACOCALCIASHASALA
जसं ॥८६॥ पंचमहत्वयं धम्मं । पडिवजइ भावओ॥ पुरिमस्स पच्छिमंमि । मग्गे तत्थ सुहावए ॥ ८७॥ युग्मं व्याख्या-केशीकुमारश्रमणो भावतःश्रद्धातः पुरिमस्स' इति प्रथमतीर्थकृतो मार्गे, पश्चिमे पश्चिमतीर्थकरस्य मार्गे, अर्थादादीश्वरमहावीरयोःसुखावहे मार्गे, तत्र तिंदुकोद्याने पंचमहानतरूपं धर्म प्रतिपद्यतेंगीकरोति. किं कृत्वा? गौतमं शिरसा मस्तकेनाभिवंद्य नमस्कृत्य. क्व सति? एवममुना प्रकारेण गौतमेन संशये छिन्ने सति. कीदृशं गौतमं? महायशसं. कीदृशः केशीमुनिः? घोरपराक्रमो रौद्रपुरुषाकारयुक्तः. पूर्व केशीकुमारश्रमणेन चत्वारि व्रतानि गृहीतान्यासन् , तदा गौतमवाक्यात्पंचमहाव्रतान्यंगीकृतानीति भावः ॥ ८७॥
॥मूलम् ॥ केसीगोयमओ निच्चं । तम्मि आसि समागमो॥ सुयसीलसमुक्करिसो। महस्थविणिच्छओ ॥ ८८ ॥ व्याख्या-तत्र तस्यां नगर्यां केशीगौतमयोर्नित्यं समागम आसीत. तयोः पुनः श्रुतशीलसमुत्कर्षः श्रुतज्ञानचारित्रयोः समुत्कर्षोऽतिशयोऽभूत्. पुनस्तयोरुभयोर्महानर्थविनिश्च- योऽभूत, शिक्षावततत्वादीनां निर्णयोऽभूत्. ॥ ८८॥
AAKAASAN
॥८५८॥
For Private And Personal Use Only