________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोक
॥११८६॥
是断除各君要:要长长长的秘密基地。
॥ अथ षट्त्रिंशमध्ययनं प्रारभ्यते ॥
MazaR333333333333333333430992999990saadi पूर्वस्मिन्नध्ययनेऽनगारमार्ग उक्तः, स च जीवाजीवादितत्वज्ञानं विना न स्यात्, अतो जीवा. जीवविभक्त्याख्यं षट्त्रिंशमध्ययनं व्याख्यायते
॥ मूलम् ॥-जीवाजीवविभत्तिं । सुणेह मे एगमणाइओ ॥ जं जाणिऊण भिक्खू । सम्म जयइ संजमे ॥१॥ व्याख्या-भो शिष्याः! एकाग्रमनसः संतो यूयं तां जीवाजोवविभक्तिं | जीवाजीवादीनां लक्षणं मे मम कथयतः सतः शृणुत? जीवाश्च अजीवाश्च जीवाजीवास्तेषां विभक्तिलक्षणज्ञानेन पृथकूपृथक्करणं जीवाजीवविभक्तिस्ता, उपयोगवान् जीव एकेंद्रियादिः, उपयोगरहितोड जीवः काष्टादिः, इत्यादिजैनमतोक्तलक्षणेन लक्ष्यज्ञानं. तामिति कां? यां जोवाजीवविभक्तिं ज्ञात्वा भिक्षुः संयम संयममार्गे सम्यग यतते यत्नं कुरुते. ॥१॥
॥ मृलम् ॥-जोवा चेव अजीवा य । एस लोए वियाहिए ।। अजीवदेसे आगासे । अलोगे
SOLUSOCIENCOLNCRECAROLICE
॥११८६॥
For Private And Personal Use Only