SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तरा सटोक ॥ ५२०॥ गुनामा पुरोहितो राज्ञः पूज्यः, पुनर्ब्राह्मणी पुरोहितस्य पत्नी यशा, च पुनारको ब्राह्मणब्राह्मण्योः पुलो, एते सर्वे परिनिर्वृता मोक्षं प्राप्ताः, इत्यहं ब्रवीमि. इति सुधर्मास्वामी जंबूस्वामिनं प्राह. इतीषुकारीयमध्ययनं चतुर्दशं संपूर्णं. ॥ १४ ॥ इति श्रीमदुत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रोलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायामिषुकारीयस्याध्ययनस्यार्थः संपूर्णः ॥१४॥ श्रीरस्तु॥ COLOR-CHANNECOLOCALCICAL 5 ॥अथ पंचदशमध्ययनं प्रारभ्यते ॥ चतुर्दशेऽध्ययने निर्निदानस्य गुणः प्रोक्तः, स च निर्निदानगुणो हि मुख्यवृत्त्या भिक्षोरेव भवति, अतो भिक्षोर्लक्षणमाह ॥ मूलम् ॥-मोणं चरिस्सामि समिच्च धम्मं । सहिए उज्जुकडे नियाणछिन्ने ॥ संथवं ज- हिज अकामकामो । अन्नायएसी परिवए जे स भिक्खू ॥१॥ व्याख्या-य एतादृशः सन् परित्र ५२०॥ For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy