________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीक
Dr+A-MAHARA
ज्ञावर्ती भववितीच्छामीत्यर्थः ॥ ५६ ।।
॥मूलम् ॥-पुच्छिऊण मए तुज्झं । झाणविग्यो य जो कओ॥ निमंतिओ य भोगेहिं । तं सवं मरिसेहि मे ॥ ५७ ॥ व्याख्या-हे महर्षे! मया तुभ्यं पृष्ट्वा प्रश्नं कृत्वा यस्तव ध्यानविघ्नः कृतः, च पुनर्भोगैः कृत्वा निमंत्रितः, भो स्वामिन् ! भोगान् भुक्ष्वेत्यादिप्रार्थना तव कृता, तं सर्व मे ममापराधं क्षतुमर्हसि, सर्व ममापराध क्षमस्वेत्यर्थः ॥ ५७ ॥
॥ मूलम् ॥-एवं थुणित्ताण य रायसीहो । अणगारसीहं परमाइ भत्तीए ॥ सोरहो सपरियणो सबंधवो । धम्माणुरत्तो विमलेण चेयसा ॥ ५८ ॥ व्याख्या-स राजसु सिंहो राजसिंहः श्रेणिको है राजा एवममुना प्रकारेण तमनगारसिंहं मुनिसिंह परमयोत्कृष्टया भक्त्या स्तुत्वा विमलेन निर्मलेन चेतसा धर्मानुरक्तोऽभूदिति शेषः कीदृशः श्रेणिकः? सावरोधोंतःपुरेण सहितः, पुनः कीदृशः? सपरिजनः सह परिजनैवर्तत इति सपरिजनो भृत्यादिवर्गसहितः. पुनः कीदृशः? सबांधवः सह बांधवैतृप्रमुखैर्वर्तत इति सबांधवः. पुरापि वनवाटिकायां सर्वांतःपुरपरिजनबांधवकुटुंबसहित एव
-%CHACASSESAME
॥७५८॥
SHRS
For Private And Personal Use Only