________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandi
उत्तरा
॥७५७॥
ACCHIKARANSHAH
ष्ट्रपदर्शितं, त्वया मे ममाऽनाथत्वं सम्यग्दर्शितमिति भावः. ॥ ५४ ॥
सटोर्क न ॥ मूलम् ॥-तम्हा सुलद्धं खु मणुस्सजम्मं । लाभा सुलद्धा य तुमे महेसी ॥ तुज्झे स-18
णाहा य सबंधवा य । जंभे ठिया मग्गे जिणुत्तमाणं ॥ ५५॥ व्याख्या-किं श्रेणिक आह-हे महर्षे! मानुष्यं जन्म ‘खु' इति निश्चयेन सुलब्धं, सफलं त्वदीयं मानुष्यं जन्म. हे महर्षे! स्वयैब लाभा रूपवर्णविद्यादीनां लाभाः सुलब्धाः, रूपलावण्यादिप्राप्तयः सुप्राप्ताः. हे महर्षे! यूयमेव | सनाथाः, आत्मनो नाथत्वान्नाथसहिताः. च पुनर्पूयमेव सबांधवा ज्ञातिकुटुंबसहिताः, यद्यस्मात्का-IA रणात् 'भे' भवंतो जिनोत्तमानां तीर्थंकराणां मार्गे स्थिताः ॥ ५५ ॥
॥ मूलम् ॥ तं सणाहो अणाहाणं । सबभूयाण संजया ॥ खामेमि ते महाभाग। इच्छामि अणुसासिउं ॥ ५६ ॥ व्याख्या-हे संयत! त्वमनाथानां सर्वभूतानां प्रसानां स्थावराणां जीवानां नाथोऽसि. हे महाभाग! हे महाभाग्ययुक्त! ते इति त्वामहं क्षमामि. मया पूर्व यस्तवापराधः कृतः
॥७५७॥ सक्षंतव्य इत्यर्थः. अथ भवतोऽनुशासयितुं त्वत्तः शिक्षयितुमात्मानमिच्छामि, मदीय आत्मा तवा
4-744--CARE
For Private And Personal Use Only