SearchBrowseAboutContactDonate
Page Preview
Page 685
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandi उत्तरा ॥७५७॥ ACCHIKARANSHAH ष्ट्रपदर्शितं, त्वया मे ममाऽनाथत्वं सम्यग्दर्शितमिति भावः. ॥ ५४ ॥ सटोर्क न ॥ मूलम् ॥-तम्हा सुलद्धं खु मणुस्सजम्मं । लाभा सुलद्धा य तुमे महेसी ॥ तुज्झे स-18 णाहा य सबंधवा य । जंभे ठिया मग्गे जिणुत्तमाणं ॥ ५५॥ व्याख्या-किं श्रेणिक आह-हे महर्षे! मानुष्यं जन्म ‘खु' इति निश्चयेन सुलब्धं, सफलं त्वदीयं मानुष्यं जन्म. हे महर्षे! स्वयैब लाभा रूपवर्णविद्यादीनां लाभाः सुलब्धाः, रूपलावण्यादिप्राप्तयः सुप्राप्ताः. हे महर्षे! यूयमेव | सनाथाः, आत्मनो नाथत्वान्नाथसहिताः. च पुनर्पूयमेव सबांधवा ज्ञातिकुटुंबसहिताः, यद्यस्मात्का-IA रणात् 'भे' भवंतो जिनोत्तमानां तीर्थंकराणां मार्गे स्थिताः ॥ ५५ ॥ ॥ मूलम् ॥ तं सणाहो अणाहाणं । सबभूयाण संजया ॥ खामेमि ते महाभाग। इच्छामि अणुसासिउं ॥ ५६ ॥ व्याख्या-हे संयत! त्वमनाथानां सर्वभूतानां प्रसानां स्थावराणां जीवानां नाथोऽसि. हे महाभाग! हे महाभाग्ययुक्त! ते इति त्वामहं क्षमामि. मया पूर्व यस्तवापराधः कृतः ॥७५७॥ सक्षंतव्य इत्यर्थः. अथ भवतोऽनुशासयितुं त्वत्तः शिक्षयितुमात्मानमिच्छामि, मदीय आत्मा तवा 4-744--CARE For Private And Personal Use Only
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy