________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥६४॥
तृतीयास्थाने षष्टी, येन साधुना स्त्रिय एतादृशो ज्ञातास्तस्य साधोः श्रामण्यं सुकृतं साध्वाचारः सफलः ॥१६॥ मेधावी धर्ममर्यादावांस्ताभिः स्त्रीभिर्न विहन्यात्, संयमजीवितघातेनात्मानं न विनाशयेत्, किंत्वात्मगवेषकः सन् चरेत्, आत्मानं गवेषयतीत्यात्मगवेषकः, किं कृत्वा ? एवमादायैतद् ज्ञात्वा, एतदिति किं? स्त्रियः पंकभूताः, मुक्तिमार्गे कर्दमभृताः, मुक्तिपथप्रवृत्तानां बंधकत्वेन मालिन्यकारणं स्त्रियः संतीति ज्ञात्वा, तस्मात् स्त्रीणां संगं विहाय मया संसारादात्मा निस्तारणीयः, इति बुद्धिमान्. अत्र स्थूलि
भद्र कथा यथा-पाटलिपुत्रनगरे नवमो नंदराजा, तस्य राज्यचिंताकारकः शकडालनामा मंत्री 18 वर्तते, तेन स्ववृद्धपुत्रः स्थूलभद्रनामा लीलाविलासार्थं तन्नगराधिवासिन्याः कोशावेश्याया गृहे मुक्तस्तत्र
तस्या मार्गितंसुवर्णादि यथेष्टं प्रेषयति, द्वितीयपुत्रः श्रीयकनामा राजांगपार्श्ववर्ती विहितः.अस्मिन्नवसरे तन्नगरवास्तव्यो वररुचिनामा भट्टो नवीनकृतेरष्टोत्तरशतकाव्य दभूपालं प्रत्यहं स्तौति, राजा च तस्मै द्रव्यदित्सुः शकडालमंत्रिमुखं विलोकते, शकडालमंत्री तु मिथ्यात्ववृद्धिभीरुन तत्काव्यानि स्तौति, मंत्रिप्रशंसां विना राजा तस्मै न किंचिद्दत्ते, वररुचिनातु मंत्रिभार्या स्ववचनामृतेन तोषिता
000000000000000000
PTIT GTTTT trong tiết
॥६
॥
For Private And Personal Use Only