________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
॥
३॥
प्रत्ययाः? ततो वैताढये चैत्यवंदापनार्थं देवेनासो प्रापितः. तत्रैकस्मिन् सिद्धायतनकोणे दुर्लभबोधि- सटीकं देवेन स्वबोधाय मूकविदितं स्वकुंडलयुगलं स्थापितममृत्, तत्तदानीं दर्शितं, ततस्तस्य जातिस्मरणं जातं, तेनास्य चारित्रदृढताभूत्, अस्य पूर्वमरतिः, पश्चादतिः. ॥७॥ अथ संयमेरतिसद्भावे सति || स्त्रीष्वीहा स्यात्, स च परीषहोऽपि सोढव्यः. अतस्तत्परीषहमाह
॥ मूलम् ॥-संगो एस मणुस्सागं । जाओ लोगंमि इत्थीओ ॥ जस्स एआ परिणया। HI सकडंतस्स सामन्नं ॥ १६॥ एयमादाय मेहावी । पंक¥याउ इत्थीओ॥ न ताहि विहन्निज्जा । चरि
जत्तग्गवसए ॥१७॥व्याख्या-लोकेऽस्मिन् संसारे मनुष्याणामेताः स्त्रियः संगो जातोऽस्ति, नराणां स्त्रियो बंधनं वर्तते, यथा मृगाणां बंधनं वागुरादि विद्यते, संगत्थति वशीभवतीति. जीवो यस्यात्स संगो बंधनमित्यर्थः, अत्र मनुष्यग्रहणं तेषामेव मैथुनसंज्ञाया आधिक्यात्, यथा मक्षिकाणां श्लेष्मसंगो बंधनं, तथा पुरुषाणां स्त्रियो बंधनमित्यर्थः, यस्य साधोरेताः स्त्रियः परि समंताद ज्ञप
॥ ३॥ रिज्ञया ज्ञाताः प्रत्याख्यानपरिज्ञया प्रत्याख्याताः परित्यक्ताः, अनर्थहेतुरूपा ज्ञाताः, अत्र प्राकृतत्वा
3000@@@@@@@000000000
For Private And Personal Use Only