________________
Shri Mahavir Jain Aradhana Kendra
उत्तरा
॥ ५०६ ।।
www.kobatirth.org
पुनर्वणिक् व्यापारीव, यथा पोते प्रवहणे भग्न सतीत्यध्याहारः, विपन्नसारो विगतसर्वद्रव्यभांडो विषादं करोतीति शेषः, तथाहमपि प्रहीणपुत्रः प्रत्रजितपुत्रो विषादवान् भवामीति शेषः ॥ २९ ॥ इति पुरोहितप्ररूपितं वचनं श्रुत्वा वासियाह -
॥ मूलम् ॥ सुसंभिया कामगुणा इमे ते । संपिंडिया अग्गरसप्पभूया ॥ भुंजाम ता कामगुणे पगामं । पच्छा गमिस्सामु पहाणमग्गं ॥ ३० ॥ व्याख्या - हे स्वामिंस्ते तवेमे प्रत्यक्षं दृश्यमानाः | कामगुणाः पंचेंद्रियसुखदाः पदार्थाः सहस्रसरसमिष्टान्नपुष्पचंदननाटकगोततालवेणुवीणादयः सुसंभृताः संति, सम्यक् संस्कृताः सज्जीकृताः संति. पुनः कामगुणाः संपिंडिताः पुंजीकृताः संति, न तु यतस्ततः पतिताः संति, किंत्वेकत्र राशीकृता एव तिष्टंति पुनः कीदृशाः कामगुणाः ? अय्यर - सप्रभृताः, अभ्यः प्रधानो रसो येभ्यस्तेऽभ्यरसाः, श्रृंगाररसोत्पादका इत्यर्थः, यदुक्तं - रतिमाल्यालंकारैः । प्रियजनगंधर्वकामसेवाभिः ॥ उपवनगमनविहारैः । शृंगाररसः समुद्भवति ॥ १ ॥ इत्युक्तेः, अम्प्यरसाश्च ते प्रभृताश्चाम्यरसप्रभूताः प्रचुरा इत्यर्थः अथवाग्यरसेन शृंगाररसेन प्रचुरास्तान्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
सटोकं
॥ ५०६ ॥