SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra उत्तरा ॥ ५०६ ।। www.kobatirth.org पुनर्वणिक् व्यापारीव, यथा पोते प्रवहणे भग्न सतीत्यध्याहारः, विपन्नसारो विगतसर्वद्रव्यभांडो विषादं करोतीति शेषः, तथाहमपि प्रहीणपुत्रः प्रत्रजितपुत्रो विषादवान् भवामीति शेषः ॥ २९ ॥ इति पुरोहितप्ररूपितं वचनं श्रुत्वा वासियाह - ॥ मूलम् ॥ सुसंभिया कामगुणा इमे ते । संपिंडिया अग्गरसप्पभूया ॥ भुंजाम ता कामगुणे पगामं । पच्छा गमिस्सामु पहाणमग्गं ॥ ३० ॥ व्याख्या - हे स्वामिंस्ते तवेमे प्रत्यक्षं दृश्यमानाः | कामगुणाः पंचेंद्रियसुखदाः पदार्थाः सहस्रसरसमिष्टान्नपुष्पचंदननाटकगोततालवेणुवीणादयः सुसंभृताः संति, सम्यक् संस्कृताः सज्जीकृताः संति. पुनः कामगुणाः संपिंडिताः पुंजीकृताः संति, न तु यतस्ततः पतिताः संति, किंत्वेकत्र राशीकृता एव तिष्टंति पुनः कीदृशाः कामगुणाः ? अय्यर - सप्रभृताः, अभ्यः प्रधानो रसो येभ्यस्तेऽभ्यरसाः, श्रृंगाररसोत्पादका इत्यर्थः, यदुक्तं - रतिमाल्यालंकारैः । प्रियजनगंधर्वकामसेवाभिः ॥ उपवनगमनविहारैः । शृंगाररसः समुद्भवति ॥ १ ॥ इत्युक्तेः, अम्प्यरसाश्च ते प्रभृताश्चाम्यरसप्रभूताः प्रचुरा इत्यर्थः अथवाग्यरसेन शृंगाररसेन प्रचुरास्तान् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सटोकं ॥ ५०६ ॥
SR No.020852
Book TitleUttaradhyayan Sutra
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1929
Total Pages1306
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy