________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटोकं
॥११८३॥
RISACRASHXHXXXXX
संतोषो सन् पिंडपातं भिक्षाटनं चरेदासेवेत. पिंडाय भिक्षाग्रहणाय पतनं पातः पिंडपतो भिक्षार्थ भ्रमणं तमासेवेतेत्यर्थः. ॥ १६ ॥ अथ भोजनविधिमाह
॥ मूलम् ।।-अलोले न रसे गिद्धे । जिप्भादंते अमुच्छिए ॥ न रसट्टाए भुजिजा। जावणहाए महामुणी ॥ १७ ॥ व्याख्या-महामुनिर्यापनार्थ, यापना संयमनिर्वाहः, यापनाये इति यापनार्थ संयमनिर्वाहार्थमाहारं भुंजीत. रसो धातुविशेषस्तदर्थमिति रसाथै धातुवृद्वयर्थ सरसाहारं न भुंजीत, केवलं संयमनिर्वाहार्थमेव भुंजीतेत्यर्थः. कोहशो महामुनिः ? अलोलः सरसाहारप्राप्तावचपलः. पुनः कथंभूतः? रसे न गृद्धो मधुरादौ तीव्राभिलाषवान्नास्ति. पुनः कीदृशो महामुनिः? जिह्वादांतः, प्राकृतत्वादांतजिह्वो वशीकृतरसनः. पुनः कीदृशः? अमूर्छितः संनिधेरकरणेन, आगामिदिनेषु भक्षणार्थ घृतगुडादिसंचयकरणरहितः ॥ १७॥
॥ मूलम् ॥-अच्चणं सेवणं चेव । वंदणं पूयणं तहा ॥ इवोसक्कारसम्माणं । मणसावि न पच्छए ॥ १८॥ व्याख्या-पुनः साधुरेतन्मनसापि न प्रार्थयेन्नाभिलपेत. यदि मनसापि न प्रार्थ
*
१९८३
For Private And Personal Use Only