________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरा
सटीकं
॥८४॥
000000000000000000000
ला कृतं, विकलीभूतैश्च तैः क्रीडाथ नगरबहिर्गतैस्तत्रातापनां कुर्वन् द्वीपायनर्षिदृष्टः, अरे! त्वं द्वारिका
क्षयकारी भविष्यसीत्युक्त्वा यष्टिमुष्ट्यादिभिरुपसर्गितः कोपाद् द्वारिकाक्षयनिदानं चकार, स तन्मारणेनैव मृतोऽग्निकुमारेषूत्पन्नः, तेन च द्वारिकाक्षयः कृतः, कृष्णबलदेवावेव निर्गतो, अटव्यां तृषाक्रांतेन वासुदेवेनोक्तं नाहमतःपरं चलितुं शक्नोमि, पानीयमानीय मे देहि? ततो बलदेवेन पानीयार्थ दूरे गते पादोपरि पादं कृत्वा कृष्णः सुप्तः.
अथ प्रागेव श्रीनेमिनाथवचनश्रवणसंजातभयेन जराकुमारेण वनवासं प्रपन्नेन तदानीमितस्ततो | भ्रमता तत्रैवायातेन मृगभ्रांत्या मुक्तबाणेन विद्धपादः कृष्णः पंचत्वमाप. तत्रापि तत्रायातेन बल| देवेन न मे भ्राता मृतः, किंतु मद्विलंबागमनोत्थरोषादेष मौनमाश्रितोऽस्तीति बुध्या तच्छवं स्वस्कंधे समुत्पाटितं, पूर्वसंगतिकदेवेन प्रतिबोधे कृते बलदेवेन दीक्षा गृहीता. एकदा कस्मिंश्चिद् ग्रामे भिक्षार्थमायातस्य बलदेवस्य रूपं दृष्ट्वा व्यामोहगतया कूपकंठस्थया कयाचिन्नार्या घटभ्रात्यां स्वबालकंठ एव पाशितस्ततो बलदेवमुनिना प्रतिबोधिता सा बालगलात्पाशं दूरीचकार. ततो
అంతంత కుతంతంతంగా
॥८
॥
For Private And Personal Use Only