________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
उत्तरा
सटीक
॥८५॥
10000000000000000000
भिक्षार्थं ग्रामप्रवेशनियमो गृहीतः, वन एव तृणकाष्टहारकेभ्यो भिक्षां गृह्णाति, यदि तेभ्यो न प्राप्नोति तदा तप एव करोतीति. यथा बलदेवेन तुच्छलोकेभ्योऽपि भिक्षा मागिता, ततो याश्चापरीषहः सोढस्तथापरैरपि सोढव्यः. एवं याश्चापरोषहे बलदेवकथा. ॥ २९ ॥ अथ याञ्चायां न लभेत तदाऽलाभपरीषहमाह
॥मूलम्॥-परेसु वा समेसिज्जा । भोयणे परिनिट्टिए ॥ लद्धेवि अलद्धे वा। नाणुतपिज पंडिए | ॥३०॥ अजेवाहं न लभामि । अवि लाभो सुएसिया ॥ जो एवं पडिसंचिक्खे । अलाभो तं न तजए ॥३१॥ व्याख्या-साधुः परेषु गृहस्थेषु ग्रासं कवलमेषयेत्, तत्र च भोजने ओदनादौ परिनिष्टिते संपूर्णे सिद्धे वा लब्धे प्राप्ते सति वाथवाऽलब्धेऽल्पे लब्धेऽनिष्टे लब्धे वा पंडितो मुनिर्नानुतृप्येत, लब्धिमानहं यतो मया संपूर्ण मिष्टे वाहारं लब्धं, अनिष्टऽल्पे लब्धे तथा न येतेत्यनुक्तोऽप्यों गृह्यते. ॥ ३०॥ तदा किं कुर्यादित्याह-अद्यैवाहमाहारं न लभामि, अपि संभावनायां संभावयामि, अथैवाहारं न प्राप्त, परं' सुए' इति श्वः प्रभाते आगामिदिने लाभः स्यादाहारस्य
DO99-200000000000000000
For Private And Personal Use Only